एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । २६९ । नाभ्यस्ताच्छतु: । (७-१-७८) अभ्यस्तात् परस्य शतृप्रत्ययस्य नुमागमो न स्यात् । शत्रु- प्रत्ययस्य उगित्त्वात् 'उगिदचाम्' (२६२) इति नुमः प्राप्तिः । अभ्यस्तो नाम द्विरुक्त्या आवृत्ताक्षरो धातुः ; जक्षू, जागृ, शास्, दरिद्रा, चकास् इति धातुपञ्चकं च ॥ द दतौ दा- द दत् भृ – बिभ्रत् द दतः । बिभ्रतौ बिभ्रतः । शास् — शासत् शासतौ शासतः । जागृ - जाप्रत् जाग्रतौ जाप्रतः । २७० । वा नपुंसकस्य । (७-१-७९) अभ्यस्तात् परस्य नपुंसकस्य शतृप्रत्ययस्य नुमागमो वा स्यात् । दा – ददन्ति, ददति । भृ - बिभ्रन्ति, बिभ्रति । शास् – शासन्ति, शासति । जागृ - जाग्रन्ति, जाप्रति । १०५ २७१ । आच्छीनद्योर्नुम् । (७-१-८०) अवर्णान्तात् अङ्गात् परस्य शतृप्रत्ययस्य नुम् वा स्यात् शीनद्योः परयोः । नदीति स्त्रियां ङीप्रत्ययस्य लक्षकम् । यथा- तुद् — तुद + अत् = तुदत् - तुदन्ती, तुदती (कुले) । (ब्राह्मणी) । या या + अत् = यात् (कुले) । –,, (ब्राह्मणी) | " कृ —–करिष्य + अत् = करिष्यत् – करिष्यन्ती, करिष्यती (कुले) । " - यान्ती, याती (ब्राह्मणी) । " - = प्रत्यु० – ('आत्' किम् ?) कृ-कुरु + अत् = कुर्वत्- कुर्वती | सु- सुनु + अत् = सुन्वत्—सुन्वती । अद्--अद् + अत् = अदत्—अदती । २७२ । शप्श्यनोर्नित्यम् । (७-१-८१) शपू, श्यन् इति द्वावपि विकरणप्रत्ययौ अकारयकाररूपौ । आभ्यां परख शतुः नित्यं नुमागमः । भूवादिर्व्युत्पन्नधातुश्च रणः । दिवादिः श्यन्विकरणः । यथा - बाबु शविक शब्विक-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२४&oldid=347491" इत्यस्माद् प्रतिप्राप्तम्