एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये ५. पृङ् व्यायामे । प्रायेण व्याङ्पूर्वः । ५२९ । रिङ् शयग्लिङ्ङ्क्ष (ऋतः) । (७-४-२८) शः, यक्, लिङ् एषु परेषु ऋदन्ताङ्गस्य रिङ्, ङित्त्वादन्त्या- देशः । व्यापृ + अ + ते = व्याप्रि + अ + ते ; 'अचि अनुधातु... (३६४) इतीयङि, व्याप्रियते । व्याप्रियत–व्याप्रियेताम् इत्यादि । एवं दृधातोराङ्पूर्वस्य आद्रियते आद्रियेते इत्यादि । (3) IV. दिवादिगणः, इयन्विकरणः । १. दिबु क्रीडाविजिगीषादिषु । परस्मैपदी । दिव् + य + ति इति स्थिते दीर्घो विधीयते गृ— गीः धुर्वी — धूः - ५३० । वरुपधाया दीर्घ इक: (धातोः पदस्य) । (८-२-७६) रेफान्तस्य वकारान्तस्य च धातोः उपधाया इक: दीर्घः स्यात् पदान्ते । यथा- [दिवादिगणः गिरौ धुरौ धूर्म्यं प–पूः पुरौ पुरः । पूर्भ्यां गिरः । गीयि गीर्भिः गीर्षु । धुरः । धूर्भिः धूर्षु पूर्भिः पूर्षु । आशास्—आशीः आशिषौ आशिषः; आशीय आशीःषु । वकारान्तो धातुरुदाहार्यो नास्ति; तद्ब्रहणमुत्तरार्थम् । ५३१ । हलि च । (८-२-७७) - हलि च परे रेफवान्तस्य धातोरुपधाया इको दीर्घः । यथा - स्तृ-स्तीर्णम्, शू-शीर्णम्, गृ-गीर्णम्, दिव्-दीव्यति, सिवू-सीव्यति ॥ अपदान्तार्थ सूत्रमिदम् । ५३२ । उपधायां च । (८-२-७८) धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घः । रुपधाया इको दीर्घ १. इदं सुप्प्रकरणे व्याख्येयं सूत्रं सौकर्यादत्रैवोपात्तम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९७&oldid=347564" इत्यस्माद् प्रतिप्राप्तम्