एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिट् ]] परिनिष्ठाकाण्ड: । २४१ जागर्तेर्गुण: स्यात् विन्, चिण्, लू, ङितः एभ्योऽन्येषु प्रत्य- येषु । अनेन जजागरतुः, जजागरुः इत्यादि । अब पदान्तरव्यवधानं विनैवानुप्रयोगः कार्य इति व्याख्यातारः । प्राचीनाः कवयस्तु व्यवहितमपि अनुप्रयोगं कुर्वते । यथा- - 'तं पातयां प्रथममास पपात पश्चात्' 'प्रभ्रंशयां यो नहुषं चकार ' इति कचित् प्रयुक्तवान् कालिदासः । अश्वघोपस्त्वसकृत् प्रायुङ्क । अतो मन्यामहे ऽव्यवहितप्रयोगनिर्बन्धोऽर्वाचीन इति । किच 'अनुप्रयुज्यते' इति साम्प्रदायिकतां शंसता लटा निर्देशेनानुप्रयोगसंप्रदायस्य स्वजीवित- काले अव्यवस्थितत्वं ज्ञापयति पाणिनिः । अष्टाध्याय्यामव्यवस्थितेष्वेव कार्येषु लट्प्रयोगो दृश्यते । यथा 'अन्येभ्योऽपि दृश्यते' इति । ‘विदां- कुर्वन्तु' इति लोटि, 'प्रजनयामक:' 'विदामक्रन्' 'पावयांक्रियात्' इति च्छन्दसि लुङ्लिङोरपि विरलमुपलभ्यमानोऽयम् आम्प्रयोगश्छान्दस- भाषायाश्चरमदशायां लब्धजन्मा प्रथमं कृनैव बाहुल्येनानुप्रयुक्तो लौकिकभाषायामपि प्रवेशमासाद्य लिण्मात्रे व्यवस्थित आदौ शिथिलमनु- प्रयोगेणोपष्टब्धः प्रथमं प्रत्ययान्तेषु व्युत्पन्नधातुष्वेवोपयुक्तस्ततोऽनेका- क्षरेषु गुरुस्वरादिष्वपि लाघवाद्वयाप्नुवन्नस्तिभवतिभ्यामपि गाढतर- संहिताभ्यां यथेच्छमनुप्रयोक्तव्यतां प्राप्य दृढप्रतिष्ठः संवृत्त इति प्रतिभाति ॥ 6 ७५५ । विदांकुर्वन्त्वित्यन्यतरस्याम् । (३-१-४१) लोट्यपि विद्धातोः कृञानुप्रयोगेण संवलित आम् वा भवति । प्रथमपुरुषबहुवचननिर्देशः प्रयोगबाहुल्यानुसारेणोपलक्षणार्थः । अत्र आमि लघूपधगुणाभावनिबन्धनेन लिट्यपि विदधातोर्गुणाभावं ज्ञापय- त्याचार्यः । तेन विदाञ्चकार, विदामास, विदांबभूव इत्येव लिट्यपि ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६०&oldid=347629" इत्यस्माद् प्रतिप्राप्तम्