पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ ऋग्वेदे सभाप्ये [ अ १, अर, वर स्कन्द० य ईशा स्य ते न अस्माक स्वभूवाय रहानि धचन दत्त मा च सदेव | कि ताई । नि आवारस्तु पदपूरण यिन्ति | सातानि स्वार्थको साप्तानि । वर्गे वा तद्वित वग वा ' ( पा वि।सप्सेव ५६१,६० ) सप्तनोऽन्दसिं ( १९५१,६१ ) इति छान्दसत्साहायुदात्तरम् । ससाणे साप्तानि | कतमानि । ‘छन रथो मणिर्भार्या निधिरश्वो गन्तथा । एतानि सप्तरनानि पूर्व चर्तिनाम् ॥' (वृदे ५६,१२३) इति पुराण श्रुत्या नादीनि । अधया रनम् (निघ २, २०) इति घननाम | सुवर्णरजतमाणिक्य मौ नितीन सप्त धनानीति | निरिति कृत्वोय आइति चोषसगद् योग्यरियाध्याहार । निरावृतानि सप्त एकविशतिमुत्रर्णादिधनप्रकार दत्तेत्यर्थ । कस्मै । सुन्वते मनमानाय | कानि रयानि । उच्यते । एक्मक्म् इति । निर्धामणधुनिर्धारणसम्बन्धो येषामिति शोऽध्याहृर्तव्य ॥ शास्तभिः इवि तृतीयाध्रुवेशव्द येपामै सुशस्तिभि द्योभनाभि प्रासाभिथुनम् भयन्तोत्हृष्टमित्यर्थं ३ ॥ ७ ॥ वेङ्कट० ते अस्माद्यम् रनानि या धत्तन नि धावृत्तानि सससस्यान्यैकविशतिम सुन्वते यजमानाय एक्मेक्रम् स्तुतिभि 'चतुर्दशौषधय सत | मान्या प्रशदस्तान्येकविंशति ' इत्याहु * ॥ ७ ॥ मुगल० पूर्वासु भ्यु यै प्रतिपादिता मत ते यूयम् सुचस्तिभि शोमनैरस्मदीयासनैयुंगा सन्त॒ न अस्माक सबन्धिने सुन्वते सोमाभिषय कुते यजमानाय रत्नानि रमणीयानि मुत्रर्णमणिमुनादीनि धनानि एवमम् कमेण प्रत्येकम् धनन प्रयच्छत सुवर्णादीना मध्य प्रतिद्रव्य यात्रदपेक्षित ताजदिति शिवक्षया एकमकारयुक्तम् । कोहदशानिरवानि त्रिआवारमा वृत्तानि उत्तमादि मध्यमान्यघमाति चेत्येव रसाना निरावृत्ति । किंच साप्तानि सप्तसरयाकानि || अपा॑रमन्त॒ बद॒योऽभ॑जन्त स॒रृत्य भागं दे॒वेषु॑ य॒द्धिय॑म् ॥ ८ ॥ । अपरयन्त । रह॑य । अम॑नन्त ॥ सु॒यया॑ । भा॒गम् । दे॒त्रे॑षु॑ । य॒च्चिय॑म् ॥ ८ ॥ स्वन्त्र०] अमरगन्त धारण स्थिरीकरण कालन्तरेणात्मन स्थिरीकृत बडय बोडार सर्व- कर्मणाम्भव भगत सेवितवन्त । दानी यन्त कालान्तरे च स्थिरीकृत इत्य किन मुयया एकचममचतुष्टमकरणादिया शोभनया स्यिया | किम् । भागम् ॥ म देवेषु निर्धारणे चेय ससमी देवाना मध्ये | यज्ञियम् यज्ञाहं हविर्भागमित्यर्थे । भयवा ययोऽन हविषा योद्वार ऋत्वित | शोमनया शोभने सरकार सस्कृतवन्त ( १-१ शनि दमा मदेन नि अदु ३३ अथवा राजं धनम् ॥ गुरिजनमागियो। एकविर २२ सम्पन् वनइलो (८,३,४३) माडा योग्यासुनने धनमानाय । येपालकमेक निम्न मै अपनी नियु ४४ नास्ति दिए ५ कालान्छेलम्यमन निघामा नदि ६६ नमः शिवोमनवा देवानामध्ये श्रीभागम् बढ्य निकु 4 अञ्चल के वि