पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ १ अ २, ३४ मुगल० ६ अश्विना अश्विनौ । वाम् युवयो सम्बन्धिनी या कशा अवतानी विद्यते तया सहागत्यात्म गम् यनम् मिश्रिनम् सोमरसेन सेतुमिच्छतम् | चायाऽश्व दृढ ताडयित्वा सहसा समाग्रत्य भवद्विपया सोमाहुति निषादाममुद्युतौ भवतीमित्यर्थ । कीदृशी कशा | मधुमती धर्मोइकवतो । अश्वस्थ शीघ्रया यत् स्वेद्रोदक सवति तेनेय कशा द्विवेत्यर्थ सूनृतावती प्रियसत्यवान्युतः । तीन कशाताइनन यो ध्वनिनिष्पद्यते साडनवेगाम् अथारूदेन च य आक्रोश किवते तदुभय शीघ्रगमनहंतुसेन यजमानस्य प्रियम् ॥ ३ ॥ 1 न॒हि वा॒मस्तै दूरके या रथे॑न॒ गन्धः । अना सोमनो॑ गृ॒हम् ॥ ४ ॥ न॒हि॑ि । गुम् । अस्ति । दु॒र॒के । यत्र॑ । रपेन 1 गच्छ॑य । अश्वि॑ना | सु॒ोसिर्न । गृहण् ॥ ४ ॥ स्पन्द० नहि वाम् युग्यो अन्ति दूरके दूरे नाम अस्ति यन रथेन गज्य । यदपि दूरे तदृषि यन शीभ सत्र गच्छत्र इत्यर्थ । किं तत् । उच्यते । अश्विना सोमिन सोमवतो यष्टु स्वभूतम् गृहम् ॥ ४ ॥ बेङ्कट० नहि युवयोः अस्ति दूरे किचिद् गृहम् यत्र युनाए रथेन गच्छथ अश्विनौ यजमानस्य गृहम् रथेन शीघ्र गच्छतो दूरे मनतीति ॥ ४ ॥ 1 मुल० अश्विनावनौयुवाम् सोमिन सोमवतो यनमानस्य गृहम् प्रति रथेन गच्छा | समागमदूरके दूरदेशे नहि अम्ति न वर्तते सलु ङ्कायन यस्मिन् गृहे गच्छथत गृह दूरे न भवति ॥ ४१ हिर॑ण्यपाणिपूतये॑ मनि॒तार॒मुप॑ ह॒ये । स चेत्ना॑ दे॒वता॑ प॒द॒म् ॥ ५ ॥ हिर॑ण्यप्राणिम् । उ॒तये॑ । स॒मि॒तार॑म् | उप॑ । ह्वये । स । चेता॑ । दे॒वता॑ । प॒दम् ॥ ५ ॥ अयशाङ्खायना स्कन्द० हरण्यपाणिम् साविनी तिचायत उत्तरा। हिरण्यदाणिमितीय पराश्च तिन साविन्द | हिरण्मयौ पाणी यस्य स हिरण्यपाणि इतिहासमाह्मणमधीयते- 'अथ यत्र द्दतक्ष्वा यज्ञमनन्त्रन सविनेशन परिस्स्य पाणी मचिच्छेद । तरमै हिरण्मय दशुम्तम्मादिरण्यपाणि’ ( द्यांना ६, १३ ) इति । हिरण्यपाणिम् ऊनये वर्षणाय सवितारम् उप हुये । कि कारणम् । उच्यते । यस्मात् स चेता चिती सज्ञाने। सम्यक ज्ञाता। मान्य परिचन् । दवना षष्टर्थ मयमैया | देवताना पदम् स्थानम् । अथदा स घेता स घर देवता स पत्र स्थानमाधयो यन्णामिति ॥ ५ ॥ 'त्रिवि पाणी तस्मै दवा विव्यमयौ पाणी प्रत्यदः' इति शाज्ञायनप्राह्मणम् । 1 याने वि ३३ नहि वां दूरमति दूरेशी या रथेन गच्छथ रखनेगात् शीघ्रमेव ग्रभा अधिनौ ३ छोन एपे ४ मत्र मूरो ५५ पास स दिनोदिन (६३२ न्य राज्य से उपहये । तरमभूम पैसा दिन] नां शाम् । अमेसु । गुमने च मया पम् दिम यु १ न्याय सार्वजा