पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २५, म १४ ] अथर्मलम् १६३ स्कन्० विधत् उदपोत्ताकार धारयन् तिम् हिरण्ययम् करच हिरण्मयम् वरुण घुम्त यस भाच्छादृने । महता तेजसा वाच्छादयति । निणिरम् 'निषिद्' ( निघ ३, ५ ) इति रूपनाम 1 आत्मीय रूपमिति । तेजस्वित्वा ट्र्यादित्यस रूप नोपलभ्यते । स च तदीयास्त्वपरा रइम्याग्या पनि चेदिरे कृतकृत्रस्यवेक्षणार्थं प्राणिनां सर्वतो निषीदन्ति । अथवा निर्णिमिति घटादि द्रध्यरूपम् अभिप्रेतम्' उदयोत्तरकारमा बहिरण्मयकवचो वरण रश्मिभिराच्छादयति 'घटादिनच्यगत रूपम् । रश्मिभिस्तमोऽपनीय यावत् किचिद् रूप तत् सर्व प्रकाशयतीत्यर्थ । तत्सहचरिवाइच देवाना स्पप्रणिता प्रत्यवेक्षायें सर्वतो निषन्तति पुराणेषु प्रसिद्धम् 'आदित्यचन्द्रायनांनीच चौर्भूमिरापो हृदय यमश्च । अब राशिल उभे न सन्ध्ये धर्मश्च जानाति नरस्य नृत्तम् ॥ इति ॥ १३ ॥ वेङ्कट० मिश्रत फवच हिरण्मयम् वरण भाच्छादयति रूप दीप्तम् । परितश्चेन निपोदन्ति शापका रश्मय ॥ ३ ॥ मुद्रल० हिरण्ययम् सुवर्णमयम् द्रादिम् कवचम् विभ्रत् धारयन् वरुण निणिजम्, पुष्ट स्वशरीरम् वस्त अच्छादयति । म्पक्ष हिरण्यस्य स्पर्शितो रकमम परि नि पादरे सर्वतो निपुण्णा ॥ १३ ॥ न यं दि॒प्स॑न्ति द्वि॒प्सवो॒ो न दु॒ह्म॑णो॒ जना॑नाम् । न दे॒वम॒भिमा॑तयः ॥ १४ ॥ न । यम् । दिपा॑न्ति । द्वि॒प्सत्र॑ । न | दुह्म॑ण । जना॑नाम् । न । दे॒नम् अ॒भिमा॑तय ॥ १४ ॥ स्कन्द० "न यम् दिप्सन्ति दधिकर्मा (तुनिष २१९ ) । जिघासन्ति । दिप्स निघासका असुरा | दुहाण होग्यार | कस्य । जनानाम् मनुष्याणाम् । न यमात्मीया हिंसका असुरा नापि मनुष्याणा हिंसकाइचोराइयो हिंसन्तीत्यर्थ । न अपि यम् देवम् अभिमातय अभिमातियाष्ट्रोन हिंसावन ते हि मा बनुको नरोऽभिमाति कयस्थ चितू ( ८,२५,१५ ) इति यथा । ससुरैश्योरादिभि प्रयुज्यमाना हिंसा ॥ १४ ॥ ११ उदयोचरकाले 'द्रापिरस्त च निर्गिज' इति कबधे धारयन् कवच हिरण्मयम् वरुण आच्चदयाचे रूपम् । दस आन्टादने । 'चप्मा निर्णिग्वपु 'सर' इनिरूपे 'नामोसा सन्धि रपन की ररिपु वरुण रकमय चिकु २ परि ि३ अनात्मरूपम दिक्ष कु ५५ प्राणिकमज्ञानार्थं विशत्रु ४४ द्रयरूप विनकु ६६ निषान्त स्तमे थाने पौराणिका रहस्यमालिका आहु साम् ● ७ बग्भु दिसल्याम्यात कर्मण समाजाच्या था (पा ३,१,७) इति सन् । 'मन्यशे' (पा ६,१,९) शदि 'इल रोप (पा ८४,६० । 'खारे च' (८, ४, ५) बलम् अम्पायादव 'अत्र लोपोइभ्यासस्य ( प ७४,५८) शी 'दम्भ श्च्च ( पर ७ ४,५६) शी दिना (रविश ) 1 'समाशसभिक्ष' ( पा ३२१९८) दिदि रास पृथइने मोह द्रो अधिमानिहिमा । 4 वरुण निघासका असुरा न विसन्ति । नाति द्रोग्धारा मनुष्याणाम् । तद्धिमकाइजोराइय | तेशा मैं न विसन्ति । अमुरे चौरादिभिवा प्रयुभ्यगाना हिंसाधन सिन्ति देव वरण नॄन् वा 'ते हिप्पा धनुष' इत् हंसायाम अभिमाति विकु नारि साम्य