पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मण्डलम् अश्य॒ो वारो॑ अमव॒स्तदि॑न्द्र सु॒फे यमा॑ प्र॒त्यह॑न् दे॒व एक॑ः । अज॑यो॒ो गा अज॑यः शूर सोम॒मसृजः सवे स॒प्त सिन्धून् ॥ १२ ॥ अव्ये॑ । वार॑ । अ॒भव॒ । तत् । इ॒न्द्र | सुके | यत् । स । अ॒ति॒ऽअह॑न् । दे॒व । एकं॑ । अर्जय 1 गा । अर्जय । शा॒ । सोम॑न् | अन॑ | असुज । सर्व॑ने । स॒प्त | सिन्ध॑न् ॥ १२ ॥ ३२ मे १२ ] २३५ स्कन्द० 'अश्वशब्दोऽय 'अथापि ताद्धितेनां कृत्वाचगमा भवन्ति ( या २,४) इत्येवमाय पृष्ठे वर्तते । अश्वपृष्ठे साधु स्थिरयान अख्य चार वाहयिता । अपोइयितरि वारशद प्रसिद्ध अश्वचार इति । अश्वस्य था वाइयिताऽश्वयार उच्यते । अथवा शत्रूण चार असव । तत् तदा है इन्द्र! कदा ! उच्यते । के 'क' (निघ २,२०) इति वचनाम 1 'यस्य च भावेन" (पा २, ३, ३७) इत्येव चैपासप्तमी | तच्छ्रुतेश्च क्षणभूतयोग्य क्रियाध्याहार | समासनाम या अपठितोऽपि सामर्थ्यात् । सकशब्द बन्नगृहीते सङ्क्रामे वा । यत् यदा त्वाम् प्रत्यहन् हुन्तिरन गत्यर्थ । स्वा प्रतिगतवान् देव एक 1 कतम महद्रण एवं चैतरे यिण इतिहासमधीयते-इन्द्रो चैन इनिष्यन् सर्वां देवता अनवत् अनु मोपतिष्ठध्वमुप मा द्वयध्वमिति । तथेति त इनिष्यन्त आद्रवन् । सोडवेन्मां से हनिष्यन्त भावन्ति इन्तेमान भयया इति । तानाम प्राइवसीत्। तस्य वरामा- दीयमाणा विश्वे देवा अद्रवन्द | मरुतो हैन नातहु प्रहर भगवो हि वीरयस्यैनमेत वाच॑ बदन्त उपातिष्ठन्त' ( ऐवा ३,२० ) इति । तदेतविहोच्यते – मुके यत् त्वा प्रत्यहन् देव एक इति । अथवा सृफ इति तृतीयायें ससमी । आयुधसामान्याच वृनायुध सृफशब्दो वर्तते । हन्तिश्च वधार्थ एव स्नायु यदा त्वा प्रतिवान् वृत्र इत्यर्थ । किन्च तदेय त्य देव दानादिगुणयुक्त एक एव तम् अन्य मा सदैव अजय हे शूर | सोमम् तदैव अव अमृत अवसर्गोऽनुज्ञा । अनुज्ञातवान् । सर्तद गमनाय सप्त सिन्धून् सप्त- सहख्याका गङ्गाद्या प्रधानभूता नदी ॥ १२ ॥ बेट० यदा तप प्रतिबोधनार्धम पोदवसान करिव देव त्वा त्वदीये वज्रे निन्ति, तदा त्वम् अश्वपृष्ठस्थ दशाना चारको बाल इथ मदसि शत्रूनुभयतो हंसि स स्वमसुरेभ्य अजय गो । अयं च सोमम् । अव असून सरणाप सह सिन्धून् गहाया सप्त देवनदी * ॥ १२ ॥ १.१ अरण असो साधु पिरयान वनाबादart atteam oft reme शत्रूणां बारो वा । ‘सको बज्रं घर्न स्यज ’ इत्यायुभे । युद्धे वा अपराठेत यस्य च भावेन इनि डि १ दे इद पर्दवजे गृहीतवान् वृत्रयुडायम् यदा च देवेषु एक एव देवा मरण डा प्रति गतवाश्च तदा तु (१) अरव्यो वार अमू इति वा बर्थ स्वय यश नजे गृहीते युद्धे प्रवृत्ते या मस्त एवं स्वां प्रातजन्म । दन गतौ इति अस्मदीये तेरेयमाह्मणे (?) इन्द्रो वृत्रेइनन् इत्यादिभिर्नाभवास्ये । अथवा सुकेण ते डायें डिवाचन आयुधसामान्यत्वात् । इन वित्तायाम् यदा सुकेष मायुभेन वा प्रतिहतमान् वृत्र तदा स्वमैक एवं दानादिगुणयुक्त द्रमजय सदैव गा सोर्स च । सदैव अनुज्ञानपान् गमनाय | शनसर्गो सभ्यनुज्ञा सप्तमंख्याका नौ (नावात् विस)। दिसा ली। ता वा अषा वा प्रधानभूज नदी विभकु सद्धि मूको 1-1 सण्याना सास्य १२. मानति सारव कु ३सावि ४ "नव विमल, नम रूप -