पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२२, म १४ ] प्रथम मण्डलम् अपि च मघवा धननानिन्द्र अपरीभ्य अपराम्य अन्यासामपि वृजनिर्मिताना मायाना सका सात् चिनिये विशेषेण जितवान् ॥ १३ ॥ अर्या॒तारं॑ कम॑पश्य इन्द्र हृदि यत्ते॑ ज॒घ्नुप॒ो भीरम॑च्छत् । न॑ च॒ यम॑व॒तिं च॒ सर॑न्तीः श्ये॒नो न भीतो अत॑रो रजाँसि ॥ १४ ॥ अदे॑ । य॒तार॑म् । कम् । अप॒य॒ | इ॒न्द्र॒ | हृदि । यत् | ते | ज॒नुप॑ । भी । अग॑च्छत् । न । च॒ । यत् । न॒र॒तिम् । च॒ । सव॑न्ती । ये॒न । न त । अतेर | रजासि ॥ १४ ॥ स्कन्द्र० 'अहे यातारम् 'यया चचिव' (६,३५, ४), 'यातेव भीम (वय १,७०, ६) इति प्रयोगदर्शनात् 'त्रियात' इति च वधकर्मसु पाठशत् (तु निघ २,१९) यातिर्वधार्थोऽपि न भाषणार्थं एवेति गम्पते । बधकर्मसु द्दि वियात इत्येतद् याते रूपमभिप्रेतम्, व यातयते भेदेन पठितवाद । सद्देयांतार इन्वार स्वतोऽन्यम् कम् अस्य हे इन्द्र || हृदि हृदये यत् यस्मात् ते जम्नुप अन्तर्थीतसरार्थोडक हुन्ति | निघासो भी अगच्छन् मय गतम् । उत्पत्तिरन गमनमसितम्। अन्यो इनिप्यतीति हृदये भयमुत्पन्नमित्यर्थ । यद्भत किं कृतवान् | उच्यते । नव च यत् ननतिम् सवन्ती दोश्च श्येन न श्येनई भोट ई महिं हन्तु शीघ्रम् अनर तीर्णवान् रासि लोकाइच श्रीनपि । एतदुक्त भवति – कोऽत्पत्तोऽन्ता न वस शङ्काक्षोभितहृदयो नवनवीनंदीक यचीई हन्तु वरियोऽगम इति ॥ १४ ॥ F २३७ 1 घे० 'इन्द्रो' पूर्वं हत्वा 'नाम्तृपोति मन्यमान परा परावतो जगाम' ( स ऐना ३, १५ )। उद्दाह— अः असुरस्य इन्वार रोऽन्य कम् अस्य इन्द्र ।। याविवैघकर्मा | हृदये यत् तत्र भयम् आगत वृत्रम्' अध्भुव । यदा' नव व भक्ती व उदकानि अतर श्येन इव शोघ्रम् भोत स्वमिति ॥ १४ ॥ मुद्रल इन्द्र जप्नुप वृत्र इतवत वे छत्र छाँद चिते यत् यदि भी अगच्छन् म इतवानस्पति याभव प्राप्नुयात् वाई अहे वृत्रस्य यातारम् हन्तारम् कम् अपश्य रखतोऽन्य कपुर दृष्टवानसि । मादपुयान्तरस्याभावात् मा मूत् सर भयमित्यर्थ | यन्मात् कारणात् वन् मव घ नवतिम् च सक्ती एकोनशतसरयाका अहम्तीनंदी प्राप्य रायि राम शाब्युकानि 1-1 अहे । या हमने। व्यायाम पारेयामि', 'यादमीन इतिवन्वायें विमान शनि च याने रूपैन | हमारे स्नोडन्य पदय बोन म हारे भी भगच्छद अपना निव 1 नवनि नदीच आई इन्दु खरया गान्य समय साइन करनामि घबहुम्यो कोन श्येन तु नवरा अनुष शी सधै भु ८वैनिटू’ (पा ३,२,१०+नचू (पा ३२,१०६), 'ध' (३,२,१०७ }। भानो इनमय (पा ६१८) लिम्। न्' (६,४,१३१) (पा ७,४,६२) । शिकु ↑माहितसा +-+ नम् ३-३ मन्य साम्द ए म सम्मको (पा६, ४, ९८) साम्मा ५ २ नास्तिनि एविभ नास्ति