पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् झू, ३९, मैं १ ] मात् अस्मे अस्माकं स्वमूते बद्धाः वीर्येण परिवृद्धाः मरतः असन् नित्यं भवन्ति इह कर्मेणि । यस्मादसादोयै कर्मणि नित्यं मरुतः सब्रिहिता भवन्ति, तस्माद् बन्दस्व मारुतं गणमिति समस्तार्थः । अथवा चन्दस्व भारत गणमित्यर्धर्च एव समाप्तं वाक्यम् | तृतीयस्तु पादः शोः भिनमेव वाक्यम् । मरतां प्रसादेनास्माकं परिबुद्धा असन् भवन्तु । काः । सामर्थ्यात् सम्पदः ॥ १५ ॥ घेङ्कट स्तुहि मारुतम् गणम् दीप्तं स्तुतिकामं शस्त्रवन्तम् । भाभवन्तु प्रयुद्धाः इद्द मरुतः ॥ १५ ॥ मुद्गल० हे कविसंघ! मास्तम् मररसमन्धिनम् गणम् समूहम् वन्दन नमस्कुरु कीदृशं गणम् | स्वेषम् द्दीष्ठम् । पनयुम् स्तुतियोग्यम् | अर्पिणम् अर्चनोपेतम् । अस्मै अस्माकम् इह अस्मिन् कर्मणि वृद्धा असन् मरतः प्रवृद्वा भवन्तु ॥ १५ ॥ इति प्रथमाष्टके तृतीयाध्याये सप्तदशो वर्ग || [३५] प्र यदि॒त्था प॑रा॒वतः॑ः शोचिर्न मान॒मस्मै॑थ । कस्य॒ क्रत्वा॑ मरु। कस्य॒ वर्ध॑सा कं या॑य॒ कं ह॑ धृतयः ॥ १ ॥ न | यत् । ह॒त्था । प॒रा॒ऽवत॑ः ॥ शोचिः । न । मान॑म् । अस्य॑थ | कस्ये॑ । क्रत्वा॑ ॥ म॒रु॒त॒ः । कस्ये॑ । चपैसा 1 कम् | याय॒ । कम् 1 हु | धूतयः ॥ १ ॥ 2 स्कन्द 'हे मरुत | यत् ये यूयम्' इत्था सत्यनामैतत् ( . निघ ३ १०) | सत्यमेव परावतः दुरात् शोचिः न शोचिर्दीप्सिरच्यते । यथा अभिरादित्यो वा सर्वत्र स्वदीतिं प्रस्पति एवम् मानम् दृष्टिद्वारेण सर्वस्य निर्मातार मेघम् प्र अस्यथ प्रकर्येण सर्वत्र क्षिपथ । अथवा सानो गर्व उच्यते । शोचिरित्यपि प्रथमान्त क्षेप्तृवचनम्, न" क्षिप्पमाणवचनम् | यथा लगेरादित्यस्य वा शोचिप्सि: दूरात- मसि प्रास्पति एवं पूर्व शत्रूणां मानं गई दूरात् मास्यय शिषय | नाशं गमयथेत्यर्थः । पच्छन्द्रोऽप्यावर्तव्य से कम्य मस्या हेताविये तृतीया कस्य यजमानत्व कर्मणा हेतुना वस्म घा बर्षगा रूपे क्स वा यजमान प्रति याथ गच्छय | ग् मुखमै (इ. निष३३)। विशेषत्वर्थः । निपातो या कंशब्दः पक्षपूरण हे धूतय 1 कम्पयितारः । शत्रूणाम् यत्कर्म कुर्वन्तं यदूपं या ये या यजमान प्रति यूपमक्लेशेन गच्छथ, "सं मह्यं कथयत, सुप्रमहमपि तत्कर्मा तप सभवासीति । भागमनविलम्वना पालम्भोऽयम् ॥ 1 ॥ घेङ्कट० प्रास्यथ हरये मरुतः ई दूरात् यन् तेजः इवात्मीयम् शब्दम् वद् "वस्य कर्मणा मरुतः! केन या बेष्टिताः" । कम् च देशं यूयम् याथ, वम या क्षेत्र पुरुष हे कम्पमाः ॥i k १. मंग भत्कमे रवि. २. स्पस्यायें ३. "म्पद् न. ५ भरमार्क पनि ५. मि ६६. येथम् भकुदमस्त दम् रवि ७०. सुटितम् भ ८. मानव. अ. ९ नास्तिम. १० मारिव मूको. 19.. १२-१२. रम्य ग्रहमानस्थ कर्मणामहःदा कम्पन ऋ-१९