पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४७, ३ ] प्रथमं मण्डलम् घेङ्कट० त्रयो यस चन्धुरास्तेन त्रिकोणेन सुरूपेण रथेन आा यातम् अश्विमौ ! पप्पारा युवयोः स्तोत्रं कुर्वन्ति यज्ञे, तेषाम् सुष्टु शृणुतम् हग्नम् ॥ २ ॥ मुगल० हे अश्विना 1 अश्विनौ निबन्धुरेण उडतानसरूपेण विविधयन्धनकाष्टयुत्तेन निता अप्रति- इवगवितया लोकत्रये वर्तमानेन सुपेशसा शोभमसुवर्णयुक्तेन रथेन क्षा यातम् इहागरतम् | कण्वासः कण्वपुत्राः वाम् युवयोः अध्वरे यागे ब्रह्म स्तोत्ररूपं मन्त्रम् कृण्वन्ति कुर्वन्ति, तेषाम् कण्वानाम् हम्साहानम् सु शृणुतम् झुद्ध भादरेण शृणुतम् ॥ २ ॥ अश्विना॒ मधु॑मत्तमं पा॒ातं सोम॑मृतावृधा | अधा॒द्य द॑सा॒ वसु॒ विश्र॑ता रथे॑ दा॒श्वा॑स॒मुप॑ गच्छतम् ।। ३ ।। अश्वे॑ना । मधु॑मत्ऽतमम् । पा॒तम् । सोम॑म् ऋ॒त॒धा अर्थ | अथ । द॒ा। वसु॑ | चिश्र॑ताः । रथे॑ । श्वस॑म् । उप॑ | ग॒च्छ॒न॒म् ॥ ३ ॥ स्फन्द्र अविना! मधुमत्तमम् पातम् पितम् सोम हे नावृधा | अघ अधेत्यानन्वयें | पानानन्तरं च अय है दसा ! बसु यजमानाय यदीप्सित धनं यत् विभ्रता धारयन्ती आत्मीय रथे दातोसम् यजमानं दग्नार्थम् उप गच्चतम् उपगम्य यजमानाय धनं दत्तमित्यर्थः ॥३॥ बैङ्कट० सोमपानानन्तरम् दाइवांसम् धनेन सह उप गच्छता इति ॥ ३ ॥ मुद्रल० है ऋताधा यज्ञस्य वर्धकौ ! अश्विना ! अश्विनी ! मधुगत्तमम् अतिशयेन माधुतम् सोमम् पातम्' पियतम् | हे दया! अश्विनी ! अथ सोमपानार्थम् अदालानानन्तरम् अय अस्मिन् दिने रथे स्वकोये वसु विभ्रता असादुपयुक्तं धनं धारयन्ती दावाँसम् हविष्यत्र पजमानम् उप मच्चतम् समीपे प्राप्नुतम् ॥ ३ ॥ विषधस्थे व॒र्हिषि॑ विश्ववेदसा मध्य य॒ज्ञं मिमिक्षतम् । कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑यो यु॒वाँ ह॑वन्ते अधिना ॥ ४ ॥ नि॒ऽस॒प॒स्थे॑ । ब॒हि॑िषि॑ । नि॒श्न॒श्वे॑द॒स॒ा । मध्वा॑ । य॒ज्ञम् । मि॒मक्षत॒म् । कस। वाम् सु॒तऽसो॑सो॒मा । अ॒भिऽय॑नः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्व ॥ ४ ॥ स्कन्द्र० निरधस्थे सद् विष्टन्ति येषु देवताम्मानि सघस्यानि सवनान्यत्र अभिनेतानि । अनि श्रोणि दलिन् रात् विपघ सीमिकवेदिस्तर बर्दि। अपना भाइवमीयादयोऽय. सपरा सहयात्यानु भयो यस्मिन् सरित्रपघम् । तस्मिन् विषधर पनि ससमीनिर्देशात् व्यवस्थित मिति शेषः । हे विश्ववेदसा | सर्वशी! अथवा 'विश्वम्' (निए ३.१ ) इति बहुनाम। 'मैदः' (निष ३,१० ) इत्यपि धननाम । विश्ववेदसा ! बहुधनी!" मध्याउदागवत् (तु. निघ १, ११) । उकेन अस्मदीयम् यक्षम् मिमिक्षनम् मिर् सेवने । सेतुमिच्छतम् । अभियर्थिमित्यर्थः । कि कारणम् । उच्यते । -रमरक्षामुनीम से बार बर्धविशारी मुख मुद्रा इला १.३.४४ उपग* शिरूप सशकिकु. ५. मधुगेरेनम् मो. ६. मावि ७०. मानम भूहो. ८.कालि ९ "जैन म. बेकरमापासे