पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वद समाप्ये [ अ १, अ ५५ व १६ सच सूर चस्व धनस्य मुद्रल० य सूर सूर्य एक एकाफी असहाय सन् अध्वन दिव्यान् मार्गान् सघ एति आाशु गच्छति । दृष्टान्त | मन न यथा मन शीघ्र गच्छति चद्दन् । सना सदैव युगपदेन ईश ईष्टे । यो हि शीघ्र गच्छति स बहुदेशेववस्थिकानिधनान नामोति । तथा राजाना राजमानी सुपाणी शोभना मित्रावरुणा मिनावरण अस्मदीयासु गोषु श्रियम् सर्वपा श्रीतिफरम् अमृतम् अमृतवत् स्वाटुभूख पय रक्षमाणा रक्षन्तौ येंते । हे अग्ने' तत्तद्रूपेण त्वमचैच चर्चस इति भार ॥ ९ ॥ मा नो॑ अग्ने॑ स॒ख्या पत्र्या॑णि॒ प्र मर्पिष्ठा अ॒भि वि॒दुष्क॒विः सन् । नो न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रर्धीहि॑ ॥ १० ॥ I मा | नू ! अ॒ग्ने॒ । स॒ख्या । पित्र्याणि | प्र | मुर्दिष्ठा । अ॒भि | बंदु । कृषि । सन् नभ॑ 1 न । रू॒पम् । ज॒रि॒गा । मि॒न॒पति॒ । पु॒रा । अ॒भिश॑स्ते । अधि॑ । इ॒हि ॥१०॥ फन्द० मा शब्द प्रसपिष्ठा इत्येवन सम्बन्धयितव्य नअस्ता अग्ने सख्या पिव्याण पितुरागवानि । पितुरारभ्य प्रवृत्तानीत्यर्थ मा प्र मषिष्टा अभि सृपिरत सामध्यत् विस्म रणार्थ । अभिशब्दोऽग्र धात्वयनुवाद, सम्बते ग्रहम्यत इढि यथा मा चिस्मार्थी अथवा सृेरिद रूपम्॥ मा प्रमान । मापनेपोरिस्यर्थ । विदु वैदिता अस्मद्भकठाया । बवि मधारी च सन्। किंग् अप्रसृष्यन् करषाणि । उच्यते । नम न आदित्य इद तमासि जाया रूपम् अस्माकम् जरिमा उरत्वम् मिनाति हिनस्ति । एतत् ज्ञात्वा पुरा तस्या अभिदास्ते दिसातः अधि दहि अधिगच्छ प्राप्नुहि अस्मान यायत् सर्वरूपापहारिया जा नाहयामदे तावत् प्राप्पास्माञ्जरातो रक्षैत्यर्थ ॥ १० ॥ बेङ्कट० मा अस्माकम् अग्ने । सस्यानि बसिष्ठम्यागानि अभिप्रमाज वैचा क्रान्त सन् । आदित्य कालात्मा रूपम् जरिमा दिनस्ति' । पुरा रक्षितुमधिगच्छ' ॥ १०॥ तस्मादपद्धवादस्मान मुद्गल० हे अग्ने 1 पिभ्याणि पितर यसिष्ठम् उपक्रम्यागतानि न सरया अखियानि मा मष्टामा विनाशय । यवस्वम् कवि कान्तदर्शी सन् अभिश्राभिमुख्यनवदुबै विद्वान् । न नरूपम् यथान्तरिक्ष रूपयन्त सूर्यरश्मय भान्छाइयन्ति तत् समाजरा मिनाति मां सुनद्वघार दिनहित । अभिशस्ते हिंसाहेठो सस्या जराया पुरा अधोह मई युध्यस्य सा यथान प्राप्मोवि तथा फुट अमृतत्व प्रयच्छति यावत् ॥ १० ॥ इति प्रथमाष्टक पक्षमाध्याय पोदशो वर्ग ॥ नावित मूळा. २०२ नाहित वि. ना ५ काहिं कुछ र दिन मूको भरममफो १०-१०त मूको ७. गतियश्च ४ भ ८न्मूिको