पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५८ ऋग्वेदे सभाप्ये [अर, अ५, च २६. तमु॑ त्वा॒ गोत॑मो वि॒रा रा॒यस्मो दुवस्यति । द्यु॒म्नैर॒भि प्र णो॑ौनुमः ॥ २ ॥ तम् । ऊ॒ इति॑। त्वा॒ा। गोत॑मः । वि॒रा । रा॒यःऽकमः ॥ दुव॒स्य॒ति॒ । दु॒म्नैः ॥ अ॒भि । प्र । नुमः ॥२॥ स्कन्द० उकारः पदपूरणः य उक्तगुणोऽसि, तम् त्वा गोतमः गिरा रायस्कासः धनकामः दुषस्यति' परिचरति । स्तोतीत्यर्थः । परस्तु पाद आध्यात्मिकत्यात् बहुवचनयोगाव भिस्रं वाक्यम् | तुल्यार्थत्वेऽप्यपुनरुकता ॥ २ ॥ घेङ्कट० तम् त्वाम् गोतमः स्तुत्या घनकामः परिचरवि | वचनोवता सङ्गतिः ॥ २ ॥ मुनळ० रायस्कामः धनकामः गोतमः भ्रमझिम गिरा स्तुत्या दुबस्थति परिचरवि, तमु समेव त्या स्वाम् द्युम्नैः द्योद्यमानैः स्वोन्नैः अभि प्र णोनुमः आभिमुख्येन पुनःपुनः स्तुमः ॥ २ ॥ तमु॑ त्वा वाज॒सात॑म मङ्गर॒स्त्रद्ध्यामहे | धुम्नैर॒भि प्र नुमः ॥ ३ ॥ तग्।ँ इति॑ त्वा॒। बा॒ज॒ऽसात॑मम् । अ॒द्भि॑र॒स्वत् । ह॒वा॒महे॒ अ॒स्तैः । अ॒भि प्र । दोनुमः ॥ ३ ॥ 1 स्कन्द० तम् त्वा वाजसातमम् पणु दाने अन्नानां दातृवमं सम्भस्तृत वा इविलक्षणानामनानाम् अनिरस्वत् हवामहे । आहूय नेः अभि प्र णोनुमः ॥ ३ ॥ चेङ्कट० तम् श्यामतिशयेनानानां दातारम् अनिरस्त हवामहे ॥ ३ ॥ मुगल० हे अप्रै! वाजसातमम् बाजाना मन्त्रानामतिशयेन सनिवारं दातारम् तमु समेव त्वा त्वाम् अनिरस्वत् अङ्गिरस इव इवामहे आह्वयामः । यूनैः | 'शिष्टं पूर्ववत् ॥ ३ ॥ तमु॑ त्वा वृ॒न्त्र॒हन्त॑म॒ यो दस्पु॑र॒वध॒नुपे । अ॒स्मै॑र॒भि प्र प्रनुमः ॥ ४ ॥ तम् । ॐ इति॑ ।। । बृत्र॒इन्ऽन॑मम् । यः ॥ दस्यू॑न् । अ॒व॒ऽधुनुपे । चुम्नैः । अ॒भि प्र | नोनुमः ॥ ४ ॥ स्कन्द्र० यः दस्यून अनार्यान् अवधूनुषे धूञ् कम्पने भयेन कम्पयति । तम् त्वा वृत्रहन्तमम् शत्रूणां हस्तृतमम् सुः ॥ १४ ॥ वेङ्कट० तम् एव त्वाम् अशियेनोपान्तरम् यः एवं राक्षसानबधूनोद ॥ ४ ॥ मुगळ० हे अझै! दस्यून उपक्षपयितन राक्षसादीन् यः स्वम् अवधूनुषे अवघाटसिस्थाना च्याश्यति । द्रुत्रदम्तमम् शृत्राणां पाप्मनामशियन हन्तारम् त स्वायमेव हवाम्, टुन्नैः॥ शिष्टं पूर्वचम् ॥ ४ ॥ 4. "दायेनाथ बनानादि म. 1.पं. 1. माहिव मूको २, “बनसंयो" थति इ. पाछिपं. ४. व्योयनरमा सुताई ८-८, नाशि मुको ि ७. नालि