पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५६८ [ अ १, अ५ व १९. ऋग्वेदे सभाप्ये प्रेष॒भि॑हि॒ धृष्णुहि न ते॒ वज्रो नि ये॑स॒ते । "इन्द्र॑ न॒म्णं हि ते॒ शवो॒ो नो॑ वृ॒त्रं वया॑ अ॒पोऽर्च॒न्मनु॑ स्व॒राज्य॑म् ॥ ३ ॥ प्र। इ॒हि। अ॒भि । इ॒हि। घृ॒ष्णुहि। न । ते॒। वज्रैः। नि। य॑स॒ते॒ 1 इन्द्र॑॑। नृ॒म्णम् । हि । ते॒। शवः॑ः॥ हुन॑ः। वृ॒त्रम्। जया॑ः । अ॒पः। अचैन्। अनु॑॥ स्व॒ऽराज्य॑म् ॥३॥ स्कन्द० प्र इद्दि प्रगच्छ प्रगम्य च अभि इहि अभिगच्छ| अभिगम्य च भूष्णुहि धर्षय अभिभव शत्रून् किं कारणम् । यसात् ते तव वज्रः नौ नि यंसते न नियम्यते केनचित् । केनचित्रि- रोढुं न शक्यत इत्यर्थः। किड है इस नृम्णम् हि ते शवः यस्मातृम्प शत्रुभूतानामपि मनुष्याणां नमनकर तब बलं तस्मात् इनः अदि नृत्रम् | इत्वा च तद्न्तर्भुवा जयाः अरः । अर्चन् अनु स्वराज्यम् ॥ ३ ॥ वेङ्कट॰ ‘सनुनयॆऽन्यतरस्याम्’ (पा ३, ४,३) इति लोट् । राव चञः प्रैति अभ्येति वर्षयत च । न चिम्निम्यते तत्र वज्रः । इन्दसैवानुशासनम् इन्द्र नृणम् हि ब वलम् ॥ नॄन् नमयति ॥ अदि इतम्, उदकानि च सय ॥ ३ ॥ मुद्गल० हे इन्द्र] प्रइहि प्रकर्षण गच्छ अभि इदि इन्वन्यात् शत्रूनाभिनुस्चेन प्राप्नुहि । प्राप्य च धृष्णुद्धिं तान् शत्रून् अभिभव 1 तथा ते तत्र वन न नि शंसते शत्रुभिने नियम्यते। अरठिहवन- विहित्यर्थः । तथा ते शत्रः स्वदीयं बलस् नृम्णम् नृणां पुरुषाणां नामकाभिभावकम् । हि या स्माद् इम् असुरम् इनः जहि । ततोऽनन्तरं वेन निरुद्वाः अपः उद्कानि वयाः उप । वृत्रे इत्वा सेनावृतमुदकं लभसेत्पर्धः । अन्य समानम् ॥ ३ ॥ निरि॑न्द्र॒ भू॒म्प॒ अधि॑ वृ॒त्रं ज॑घन्य॒ निर्दे॒वः । सृजा म॒रु॒त्व॑ती॒रव॑ जी॒वप॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ ४ ॥ निः। इ॒न्द्र॒ । भूम्या॑ः। अधि॑। वृ॒त्रम्। ज॒व॒न्य॒ । निः । दि॒यः । सृज। म॒स्त्व॑तीः। अत्र॑ । जीवऽध॑न्याः । इ॒माः ॥ अ॒पः । अचैन् । अनु॑ स्व॒राज्य॑म् ॥ ४ ॥ निश्चयेन जहि । स्कन्द० हे इन्द्र | भूम्याः अभि अधिशब्दः 'अधिगरी अनर्धकौ' (पा १,४,९३) इत्येवं कमंत्राचनीयः पडुपूरणः | पटीनिर्देशाचार्यायेति वाग्यज्ञेषः । भूम्या अर्थाय । दृत्रम्" निः जघन्थ न केवलाय भूम्या अर्थाय किं । निः दिवः दिवोऽप्यप निर्बंपन्थ॥ उभयोरपि देवमनुष्ययोरथपत्यर्थः। श्रयया भूम्या अधि इत्यधिशब्दः उपरिमारे। योऽय भूम्या विदोपरि भरपोधो मेया से निबंपन्चेति निर्देश्य अवसूज देहि मस्त्वखी: । दातृरवेज मस्ती यासां सन्ति वा स्वस् पादातुं समर्थानान्यः कचियर्थः । मराठी व जीवधन्याः धनसेव भम्यम् । स्वा १. मारित [भ] वि. २... दि. ६.. पं. मारि