पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ममे 1 बानिन्द्रामः बीज वीरमौलि माविशय काम कराण जत इप्यानि पृष्यमित्वमा कवनाम रिपयांगो वा बृढी बानि नामोहन' (३.९७ ) इति नाम चिरन्मान्यस्माभिः सुनिभिः सुखाया बैनुमिः | स्मात् बोल्कर्मफरादिौथ तस्मादयः मानिनम् ॥ १५ ॥ बेट० 'गानि पुत्रवादीनि इन्दानी। कृतवन्तौ अपि च कामप्रदानि [104,48] है: नक्योरस्माभि पुरानानि विश्वमामि सदानि । पिवतम् नमिति ॥ ५॥ मुल० है इन्द्रामी| बने बाँणि वृषधादिरूपाणि चइतावान नाशि मिरुप्यमानानि शकाचादीनिवादि सर्व जगए मुख्यते । इन्द्र सुर्यात्ममा वृद्धि सवचि, सिद्वारा बृहयुत्पादकः । षृष्टे: सकारतू सर्वे शानियेत बिमि कृयानि प्रदानादिरूपाणि कर्माणि कृवयन्तौ । गया ना भुवयोः सम्बन्दीनि प्रशान चिन्नागि सिवानिकोलागि खणित्वाणि खन्ति मिः चैं. सहिषासुतस्य श्रमस्य कमिपुते सोनम् स्थितम् || ४ | कृषि प्रथमाइके समाध्याने निधो ः ॥ यदर्जवं प्रथमं वौ बृजानोऽयं सोमोच॑ः । तां स॒त्य श्रृद्धामुम्पा हि यातमा सोम॑स्य पित्रतं सु॒वस्य॑ ॥ ६ ॥ w 1 यत् । अन॑षन्द् | प्र॒ष॒मम् | म | बुणानः । अयम् | सोमैः । असुरैः । न॒ः । वि॒ऽन्यैः । ताम् । स॒त्याम् । इ॒न्द्वरम् । अ॒भि । था। हि । य॒तम् । अर्थ | सोम॑स्य । पिबतम् । सुतस्यै ॥ I प्रथमम् सद इति सप्तम्या व कर्ममन्तती बने । किन। सामौद वी: नाम मोः गुजाना करममन्वये तमित्यम्दथेषमाणः | मलवम् सोमः नमूर: 'अः' (या ३८ ) इति भावनाम हो करिबजी। मार्कः यः । लामू सत्याम् हामान्सर्जीतमस्वयैः मम् । परवा बच्या मार दि बातम् हिन्दः पदणः सुनस् ॥ ६॥ तम् । अथ अम्बागममानव सोमल वितम् बेट० 'मिति युवाँ पुकान: प्रथमका बत् मीत हामिषम्। वयम् सोमः मिडिवाः ताम् शर्मा मदोबाम् मियाम् अम्बा- । सोमम् पितम् इडि अधाने मागमति ॥ ६ ॥ 1. शाति १३. 5.4, बसुडोबास्ति 1-1. ४४ सम् ८८. वास्त