पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०११] [fur] तो: मुजा ऋषिः, नृतीवाचक उम् मैच ज॒रय॑न्तीः । पूर्वीर॒हं जाद: कभमाणा दोषावस् मनाति॒ मयं जरि॒षा ननूनामप्पू तु पण जगम् ॥ १ ॥ पुर्वीः | वहन | शरदः । माणा | दोषाः । अस्तः । उ॒पः । ज॒रय॑न्तोः । मनाति॑ । त्रिय॑म् | अ॒मा । त॒नूना॑म् अपि । इति ।। पत्नः । वृर्षणः ॥ यः ॥१॥ औषक: - "स्मातानियोलो क्यानीम् । ।। मारे सा मुस्तामा राम्यामोन ॥ विदुर उपसा यो प्रे प्रत्येनः कुलमानस्थि मजगी बीमा सरर पसाबममाणा शमीम उस नवरिमा नागवत । अपि हुद्दानीम् तिम् ॥ 1917 (४,५०-५५) इति । समयस्त्वभत्रम् शत्र ये वि॒िद्धि पूर्व ऋ॒त॒साय॒ आम॑न्त्माक॑ दे॒वेभि॒रव॑दन्नृ॒तानि॑ । सुन॑सन्त॑मा॒ापुः सम् जुत् ॥ २ ॥ ये । चित् । हिंसाः । बासैन् । स॒कम् | टेवेर्मः । अदन | तानि॑ । ते पि॒| गर्न अतु। न॒हि । अन्त॑म । आपुः । सम्। ति। नु। पानीः । नृऽमिः 1 अगम्भुः ॥ २ ॥ पेट वे जिन हिवःशः आसनाचा अन्दन । अन्तम् गाना हतिः ॥ २ ॥ न मृण धान्तं मम॑न्ति दे॒वा वा इत् ससू जम्य॑भडाव । जय॒वत्र॑ अ॒तनी॑षार्ज यत् स॒म्पर्धा मिथुनान॒भ्यञ्जव ॥ ३ ॥ ११. नारिख को. ३......: ५. ..