पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुनी बेटामात राणानि सम्मान प्रबोचर या महाति सवनानि कुलानि इमानि सोऽतिदृधि । यो सूचसेच ॥ २० ॥ जन्म॑न्जन्म॒न् निहि॑ जा॒तवे॑दा वि॒श्वामित्रमरपते॒ अर्जनः । तस्य॑ स॒पं सु॑म॒तौ य॒ज्ञिय॒स्याऽपि॑ि भ॒द्रे सो॑मन॒मे स्वा॑म ॥ २१ ॥ जन्मन्जन्मन् | निर्हितः । जातः । वात्रभिः | इ॒भ्य॑न॒ | अज॑नः ॥ तस्य॑ | इ॒पम् । मृ॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । मु॒द्रे | मन॒से । स्वाय॒ ॥ २१ ॥ सोऽम्प विश्वामिहिन समिध्य सम्मानः स्मरण बम् सुमती या जमि ह॒मं य॒ई संहसावन स्वं न देखा वैहि सुक्रतो रमः । प्रसि होने॒ मा य॑जस्व ॥ २२ ॥ दरोगः ॥ इ॒मम् । य॒ज्ञम् | स्व॒साऽव॒न् । त्वम् । मः | देवा | | न 1 ष॑मि॒ । होन॒ः ॥ मृ॒श्रुतः ॥ इर्षः ॥ अ॒ः ॥ | माँ | दवि॑णम् ॥ श्री बृज ॥ २२ ॥ ० निषेध रममाः 9 होतः। अहान्दि निमम्वम्। सन थामे ॥ २१ ॥ इळामधे पूरुदंसे सनिं गाः [वत्तमं हवमानाय साम्र। स्पार्भः सनुस्तन॑यो वि॒जागा सा मतमे ॥ २३ ॥ इजा॑म् । अ॒ग्ने॒॑ । पू॒रु॒ऽदच॑म् । स॒निम् ॥ गोः । व॒ऽव॒मम् । इजमानाय | साधु स्यात् । न॒ः । सूनुः । सन॑यः । वि॒जाइयो अने॑ सा ते॒ | मुमतिः | | अस्मेति ॥२३॥ ०को हीन्दी बहुमको मजामा अतु अस्माकम् को! पुत्रः पुबानी बनविता | तस्मा विधि ॥ २३ ॥ "इि 1. मास्वि. १. ५. मास्तिो. १. १०-१०. मास्ति को. ८-6.