पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३४ [५८ ] गौतम अनिःपकमायो वा स्तुमियां २८१. त्रिष्टु स॒मृद्राभि॑िर्मधु॑षां उदा॑र॒दुपा॑च॒ना सम॑भूतत्वमन । त्वम् । वाट् घृ॒तस् नाम शुद्धं यदस्तिं वि॒हा दे॒वाना॑म॒मृत॑स्य॒ नाम: ॥ १ ॥ समुद्राह| ऊर्मिः | मधु॑मान् उत्। बहुद| उपेन। सम् ऋ॒तस्यै नामे | गुर्झम् ॥ पत्। अता दे॒वाना॑म् व॒मृत॑स्य । नाभि॑ ॥ १ ॥ वटवान्स' २०५८ विद्यात् कर्मः काबद्धान रारनामा अमृत मारठि 'वाम तिबदई कीठंबामि साइला भिगा देवा होल: बाद वाव स्वानंद ॥ 1 ॥ व॒यं] नाम॒ प्र न॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे षा॑ग्याम॒ नमो॑भिः । उप॑ श॒ल्ला भृ॑षादच्छ॒स्पमा॑नं॒ चतुःशृङ्गमी और ए॒नन् ॥ २ ॥ अ॒यम् । नाये 1 प्र । गम् । घृ॒तस्य॑ अ॒स्मिन् । यो । र मर्मःऽभिः । वर्ष झा वाणात शस्यमा॑नम् । चतुंःोत् । गोरः 1 ए॒४त् ॥ २ ॥ चंद्रर० "जिड़ा देगानामधाम भारवामनमोमिः उपमहानप्रि: उमा प्रकाशवति ॥ २ ॥ भा त्य अस्य॒ पाढ़ा तहस्ता॑सो अस्य | त्रिो व॒वो वृ॑षमा स्वीति म॒हो दे॒वो भी आ वि॑वेश ॥ ३ ॥ च॒त्रारि॑ । शुगा॑ ॥ ञ्ज्य॑ः । अ॒क्ष्य॒ ॥ पाः । द्वेशन | दै इति । स॒म् ॥ इस्ता॑सः । अ॒स्य॒ ॥ त्रिवा॑ । स॒द्धः । वृषा॒मः । शेरवीति । महः दे॒वः । मन्| था | विदेश |॥ ३ ॥ वटलक्ष्य गौरस्य महासन्धि त्रयः अस्यमा नियामः करोति। 8-1. स्ति . २. बाि पादः "महादेव" मनुष्याविनेश निर्म ३.पं. ६. स् महारे