पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५० ऋग्वेदे सगाम्मे [२,७ च॒क्रम् । न । वृत्तम् । पुरु॒ऽहू॒त । वेपते॒ । मन॑ः । मि॒या । मे॒ | अमे॑तेः । इत् । अ॒द्रः रथा॑त् । अधि॑ । त्वा॒ा । ज॒रि॒ता । सदाऽवृध | कुवित् | नु | स्तोप॒त । म॒ष॒ऽव॒न् । पुरु॒ऽवसु॑ः ॥३॥ वेङ्कट० 'चक्रम् इव घर्तमानम् हे पुरुहूत । नञवन् !! अमतेः एव भयेन मम मनः कम्पते । स्तुतिभिरमति रिन्द्रं हृष्ट्या किमई न कोमीति भवम् । तया सति स्थात् यायदेव त्वं मानतरसि तावदेवायम्, जरिता हे सदा | वर्धमान ! मघवन् ! कुवित्, पुरूवसुः इति है सिसे अस्य, सक्षिप्रम् त्वां स्तौतु' || ३ || मुझल० हे पुरुहूत ! बहुभिराहूत | हे गिया भीडया चेपले, शतम् अद्रियः। पत्रवत् इन्गे मनः अमतेः इत् दारिद्रबाद चकम् न भूमौ वर्तमानं चक्रमिय। यस्मादेवं तस्मात् रयात् अघि उपरि स्थितम् त्वा त्वाम् हे सदापृध ! सर्वदा वर्धमान ! मघवन् ! धनवन्! इन्द्र ! जरिता स्तोता पुरूवसुः अवगृषिः कुवित् बहु हु क्षिम् स्तोपत् स्तोष्यति' तूयात् ॥ ३ ॥ ए॒ष ग्रावे॑थ जरि॒ता त॑ इ॒न्द्रेय॑ति॒ वाच॑ बृ॒हदा॑शु॒पा॒णः । प्र स॒व्येन॑ म॒घव॒न्॒ यंसि॑ रा॒यः न द॑धि॒णिद्धरिवो॒ो मा चि वैनः ॥ ४ ॥ ए॒षः । प्रायः॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ | इय॑र्त | वाच॑म् | बृ॒हत् । आशुषाण: 1 न । स॒व्येन॑ । म॒घऽव॒न् । य॑सि । रा॒यः । प्र | द॒क्षिणित् । हरे॒ऽवः | मा | वि | बैनः ॥ १४ ॥ वेङ्कट एपः जरिता अभिषवमादेव तुम्यम् इन्द्र ! वाचम् प्रेरयति उत्यर्थम् स्वामश्नुवानः । तस्मै सत्येन इस्तेन मघवन् । प्रयच्छ धनानि, दक्षिणेन च । हरिवः | मा विगतकामो भूः स्तोवरि ॥ ४ ॥ मुद्द्रल० एषः जरिता गरिता स्तोता प्रावेव अभिषवाश्मेब स यथा रसं जनयति तद्वत्, हे हरिवः | हरिवन् ! इन्द्र ! ते तुभ्यम् वाचम स्तुतिम् इयर्ति, मेश्यतीत्यर्थः । बृहत् महद प्रभूतं फलम् आशुनागः भाशु संभक्ता सद् हे मघवन् ! इन्द्र ! सव्येन इस्तेन रामः धनानि प्र यंसि प्रयच्छसि । दक्षिणित् दक्षिणेनापि प्र यंसि इति शेषः 1 मा वि चेनः विगतकामं मा कार्षीः ॥ ४॥ यु॒पा॑ त्वा॒ वृष॑णं वर्धत॒ धौर्वृषा॒ा घृष॑भ्यां वहसे हरि॑भ्याम् । स नो॒ वृषा॒ वृष॑र॒थः सु॒शिम॒ वृष॑तो॒ वृषा॑ वि॒न् भरें धाः ॥ ५ ॥ वृषा॑ । त्वा॒ । वृष॑णम् । वर्ध॑तु॒ । यौः । वृष । वृष॑ऽभ्याम् । व॒ह॒ते॒ । हरि॑ऽभ्याम् । सः । नः॒ः ॥ वृष । वृभि॑ऽरषः । सु॒ऽशिम । वृष॑क्रतो॒ इति॒ वृष॑ऽऋतो । वृष । ब॒जि॒न्॥ भरे॑ धा॒ाः ॥५॥ वेकूट धर्पिता द्यौः चर्षणीय वर्धयतु तथा वृदा सद् बर्षितृभ्याम् अश्वाभ्यां छसि | सः त्यम् अस्माम् वर्षितृथः हे सुदनो! व्यकर्मन्! वन्मिन् ! सङ्ग्रामे धारप ॥ ५ ॥ १-१. नास्ति वि लपं. ↑ नास्तिथ 4-7 'ज्ञेश्य मृो. २. यस मूको. ३. नाहित मूको, ४. दक्षिण मुफो लालपे. ६. यथा वि पं. ७. चिं. 2