पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५४ वे समाप् उ॒रोः । ते॒ । इ॒न्द्र॒ । राध॑सः । वि॒ऽम्बी | रा॒तिः | शत॒ इति॑ शतक्रतो । अधि॑ । नः॒ः । वि॒श्व॒ऽच॒र्य॑णे॒ । यु॒म्ना | सु॒ऽभुन्न॒ | म॑ध्य॒ ॥ १ ॥ बेङ्कट० इन्द्रा तव मद्दयो धनस्य महत्' भवति दाने हे शवप्रज्ञ तथा सति कामर्थ्य हे सर्वमनुष्य! सुबल ! सधानि प्रयच्छ ॥ १ ॥ मुगल० बरोष्टे इति पयधं पष्टं सूकम् | अयिषि अनुष्टुप् छन्दः । इन्द्रो देवता | हे इन्द्र | शतक्तो। बहुफमैन् ! ते तव उरोः प्रभूतस्य राधमः धनस्य शतिः दानम् दि महसी । अम अतः कारणात् नः अस्मभ्यं हे विश्वचर्पण! सर्वस्य द्वष्टः । सुक्षत्र ! योभमपन इन्द्र चुम्ना तानि धनानि मंदय प्रयच्छ ॥ १ ॥ यदी॑मिन्द्र श्र॒वाय्य॒मिषं पप्रथे दीर्घश्रुत्तमं शविष्ठ हिर॑ण्यवर्ण चि॑ष्ठ॒ । द॒धि॒षे । यत् । इ॒म्। इ॒न्द्र॒ । च॒त्राय॑म् । इष॑म् । पप्रये । दीर्घश्रुत्तमम् । हिरण्यवर्ण | दुस्तरंग ॥ २ ॥ येड्ङ्कट० यदि एतत् इन्द्र। श्रवणीयम् इप्यमार्ग धन्नम्, हे बलवत्तम! घारम दीर्घका वायुदुस्तर हे हितामणीचवर्ण ! ॥ २ ॥ शुष्मा॑सोये ते॑ अद्विवो मे॒ह उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ म दधि॒िपे । दुष्टर॑म् ॥ २ ॥ मुद्गल० हे इन्द्र! शविष्ठ अतिदायेन बलवन् ! यत् इपम् अग्रम् श्रवाप्यम् श्रवणीयम् ईम्सतः दधिपे धारयसि हे हिरण्यवर्ग। इन्द्र ! तद अहम् 'पप्रथे मयते। कथम् । दीर्घश्रुत्तमम् भतिदूरभवणी- यतमम् दुधरम् अनभिभाव्यमुकलक्षणं मथते ॥ २ ॥ शुष्मा॑सः। ये। ते॒ । अ॒दि॒षः । मे॒ह । के॒त॒ऽसाप॑ः । उ॒भा । दे॒व । अ॒भिष्ट॑ये । दि॒वः । च । मः | च | राजयः ॥ ३ ॥ ये इस्युभी युवा दिवः श ईशा इत्यर्थः ॥ ३ ॥ (४, १२, व ९. केत॒साप॑ः | राजथः ॥ ३ ॥ रश्मयः मे शव है वन्निन् ! मंदनीयाः * विशामस्ष्ट्रवाः तैः श्यम्, तारः अभिइच उभौ 'देवो' धावाभिव्योः' अभीष्टसिद्धयर्थम् राजथः ॥ ३ ॥ १. वि. पं. २. गाणम अन्नम् दि० लपे. ५. मास्ति मूको. ६, पृथिवी: दि लपे. मुहल० हे अद्विनः ! चन्चयन् इन्द्र ! ते स्वदीयाः ये शुष्मासः मलभूत मरुतः सन्ति । कीडशास्ते | मेहना महनीयाः केतसामः मापकं कर्म स्टान्तः उभा उभी देवौ त्वं मरुत्सद्धश्च दुलोकाइ ग्मः च भूमेः सकाशाद अभिष्टये अभियोगमनाय राजभ ३-३. पप्रथचे गूको. ४. गॅदनीय यूको.