पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२६ ऋग्वेद रामाभ्य [ १४३, ११. पेट० पूता सप्त नद्य मा सुष्मा कारमति रमयन्तु मा परि खाइ गरयु निरोधनाम भवतु । मास्व युद्धमाकं सुखम् भरा ॥ ९ ॥ मुगल० हे मरत 1 व युष्मान् रसा नसनवती मान्यवती अनिलभा इसा मासा मा यस्या साइतमान सारश्यनितभा, कुभा करितीशियमा निरीश्मन मा निरुट गये य क्रुभु सबंधक्रमणः सिन्धु समुदश्च मा नि सरमन् | यथा व पुरोपिणी पुरीपमुदकं राती सरयु अपि मा परि स्थान् परितस्विटउ मा निराहु | भरमे इइ अस्मास्व अस्तु मुम्नम् वदागमनजनित सुखमय युमरवभूतम् ॥ ९ ॥ 4 तं च॒ः शषे॒ रथा॑नां त्ये॒षु॑ ग॒णं मारु॑तं॒ नव्य॑सीनाम् । अनु॒ न य॑न्ति बृ॒ष्टय॑ः ॥ १० ॥ तम्। च॒ । शर्ध॑म् । रथा॑नाम्। स्रू॒पम् | गुणम् | माहसम् | नव्सनम् । अनु॑ । म । य॒न्ति॒॥ वृ॒ष्टय॑ ॥ घेङ्कट० सम् युष्माकम् रमानाम् शर्धम् तथा भवतां दीप्तम् गणम् च नवराराणाम् अपाय घृष्टम अनु गच्छन्ति ॥ १० ॥ मुद्रल० हे मरत | स्थानाम् रहणशीरानाम् नमसौनाम् जीर्णानाम् व माकम् शर्धम् षाम - भिभावुकम्त्येषम् दीप्तम् तम् मास्तम् गगत् सीमि | गृष्म युष्मान् अनु न यन्ति मकर्पेण गच्छन्ति ॥ १० ॥ इति चतुष्टके तृतीयाध्याये हादतो वरी ॥ शयैश च एषां ऋतंत्रातं गणम॑णं सुश॒स्तिः । अनु॑ क्रामे धीतिभिः ॥ ११ ॥ सर्वे॑म्ऽशर्ध॑म्।च॒ । ए॒ष॒ाम् । मात॑म्ऽवातम् । ग॒णम्णम् । सु॒शस्तिऽभि॑ि | अनु॑ । आ॒मेम॒ । घृ॒ीतिऽसि॑ ॥ बेट० मरत शर्धशर्धम् लागच्छन्ति . तथा महन्मातम् गणगणम् च एषाम् युष्माकम् | सत् सर्वम् अनु गच्छाम सुस्तीजै कर्मनि ॥ ११ ॥ मुद्गल० हे मरव । एपाम् व युष्माकम् वरार्धम् समूहम् सुशस्तिमि श्रोमनस्तुतिभि धीतिभि अनुगच्छेम ॥ ११ ॥ रात तत्तद्धरम् नतिमातम् गणगणम् कर्मभिर्हविष्यदानादिलक्षण अनु कामेम कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः । ए॒ना यामे॑न म॒रुतेः ॥ १२ ॥ कस्मै | अब | सुजताप रातऽह॑न्याय | प्र । य॒यु | ए॒ना | यामैन । म॒स्व॑ ॥ १२ ॥ बेट० मिगइम्पाख्याता ॥ १२ ॥ मुद्गल अद्य अस्मिन् दिने यस्सै सुनाताय रातहव्याय दत्तइविष्काय प्र ययु प्रकर्षण गच्छेयु एना अनेम मामन रथन मस्त ॥ १२ ॥ १-१. नारित मूको २ भाति मूको ३मृको ४. नास्ति मूको