पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४४ ऋग्वेदे सभाप्ये [ अ४, श ३, ४ २१ धून॒य । पाम् । पर्व॑तान् । दा॒शुषे॑ | वसु॑ | नि । ध॒ः । धनः॑ । जिते॒ | याम॑नः । भि॒या । क॒पय॑थ । पृ॒थि॒वीम् । पृ॒रि॑न॒ऽमा॒त॒ः । शुभे । पद | उ॒प्राः | पृष्तीः | अयु॑ग्ध्वम् ॥ ३ ॥ स्कन्द० धूनुय चिकीपिंवमजानती कम्पयथ धामू दिवम् पर्वतान् च दाशुषे हवींषि दयते यजमानाय । 'यजमानायेति सम्प्रदानचतुर्थ श्रुतेः सुमोति याषयशेषः । पसु धनं दृष्ट्युदकलक्षणम् ॥ घः युष्माकं घ स्वभूतानि दना यमपनि उदकानि दृष्टिलक्षणानि नि जिते नीचेगच्छन्ति । सामन: पानं ग्राम गमनम् तस्मात् मिया अपेन "युष्मद्गमनभयेन । गमनाय प्रवृत्ते- च्वेद युष्मासु मेघेन मुक्तान्युकाति पतन्वीत्यर्थः कोपय कुष्य समस्याम् पृथिवीम् हे शृश्निमातरः।। षदा । उच्यते- शुभेदकाय दृष्टिलक्षणाय । मेघद्दननार्थं गन्तुमित्यर्थः ॥ यत् यदा हे उपाः मसाः! वृयतोः '४९श्वाः अयुग्ध्वम् स्वेषु रथेपु ॥ २ ॥ धेङ्कट० कापग्रंथ दिवं मेघांश्च यजमानाय धनम् । तथा युप्माकं गमनात् भयेन वृक्षाः नि जिते "मीचीनं' गच्छन्ति | कोपयथ पृथिवीम् वृक्षयुकां गोमातरः! उदकाय यदा उप्राः ] पृथती अयुध्धम् ॥ ३ ॥ मुझळ० हे मरुतः ! यामू द्विदिपर्वतान् मेघान् दाशुषे हविः दसवते यजमानाय बसु धनानि घ धूनुथ प्रापयथ । चः युष्माकम् यामनः गमनस्य गिया भीत्या बना दनानि वृक्षादिसमूहाः निशिते निखरी कम्पते। हे उमाः । उद्गुणंबलाः। द्देश्रिमातरः 1 प्रभः पुत्राः ! धूयम् गत् यदा शुभे उदकार्थम् नृपतोः युष्मदीयाः अश्वाः अयुग्ध्वम् योजयय तदा कोपयम पृथिवीम् ॥ ३ ॥ वात॑त्वषो म॒रुतो॑ व॒र्षनर्णजो य॒मा इ॑व॒ सुस॑दृशः सुपेश॑सः । पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पस॒ः प्रस्व॑क्षसो महि॒ना द्यौरवो॒रवः॑ः ॥ ४ ॥ चात॑ऽत्विषः । म॒रुत॑ः । व॒र्षऽने॑र्निजः । य॒माः ऽईव | सु॒ऽस॑दृशः | सु॒ऽपेश॑सः। वि॒शम॑ऽसम्माः । अ॒रु॒णऽअ॑ञ्चाः | अरे॒पसैः 1 प्रत्क्षसः | महि॒ना | चौःऽईव | उ॒रः ॥ ४ ॥ । स्कन्द० यागिन्धनबोः । वाता गता माझा वि दोस्तेि वातलियः । के है | उच्यते । मरुतः वर्षनिर्णिजः ‘निर्णिक्’ ( निघं ३,७) छवि रूपनाम वृद्धिरूपाथ वृष्टिकमैप्राचुर्याद्धि मरतस्वद्रूपा इव सक्ष्यन्ते । अमवा `वर्षनिर्णितः । निर्णिक् इति णिजिर् शौचपोषणयोरियस्थ रूपम् । सवैमाणि वृथ्वा निश्चयेन पोषयिवारः परनिर्णिजः | यगाः इव यमला इव सुसः सुष्टु सदाः ॥ सुपेशसः सुरुपाय | पिशवाधाः पिशन धारको वर्ण भारतवर्णाशिवाः अरुणालाः ॥ रक्ताश्राम | अपसः अपापाश्च ॥ मत्वक्षस्रः प्रकर्षेण च तनूकर्तारः शत्रूणाम् | महिना महता स्वामन चौरिय सुटोक इस उरवः विस्तीर्णाः ॥ ४ ॥ मूको, ५. कुस्त भुको. १. धूनुरथ सूको. २. दविषदषिषि विविर् क्रु. ३३. प्रदान ग्रूफो. ४.४. "मन" ६.६. श्रुटितम् सूको. ७. सुवेझ वि. वर्षनिचोप°दिल निर्णेिगिति फिजिर् शौवपों ॐ. ९.९. ८, निलोने वि सर्व प्राणि मूको. निपोर्न रूपं. 11. नारित को ३०.