पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमै मण्डलम् व॒रा इ॒नेद् दे॑व॒तास॒ो हिर॑ण्ये॑भि स्व॒धाभि॑स्त॒न्व॑ः पिपश्रे । श्रिये श्रेयो॑स्त॒नो रथे॑षु स॒त्रा महाँसि चक्रिरे त॒नूर्षु ॥ ४ ॥ ६०, म ४ ] व॒रा ऽभ॑व । इत् । रे॑व॒तास॑ । हिर॑ण्यै । अ॒भि । स्व॒धाभि॑ । त॒न्व॑ । पि॑पत्रे॒ । श्रि॒ये । श्श्रेयो॑स॒ । त॒वस॑ । रथे॑षु । स॒त्रा | महा॑सि | च॒करे । त॒नूषु ॥ ४ ॥ 1 १८६३ स्कन्द

  1. 11

षड्ङ्कट० कन्याया उद्घोदार इव रेवत पुजा ! हिरण्मयै आभरणैरुदकैच आत्मीयानि शरीराणि संश्लिष्टानि कुर्वन्ति भदास्ता बलवन्त रथेषु अयणाय वा स्थातु सत्यमेव महनीयान्मा मरणानि अद्वेषु कुर्वन्ति ॥ ४ ॥ धनवन्त हिरण्ये हिरण्यममै मुगल० चरा इव विवाहयोग्या युवान हब से यथा रंदतास राभरणे स्वधाभि उदकैश्च त स्वकीयानि शरीराणि अभि विपिथे सयोजयन्ति अलङ्कुर्वन्ति, हत् पूर्व मख्तोऽपि देवतास भनबन्त हिरण्यै हिरण्यस्थानीयै विद्युदायैराभरण स्वधाभिश्च तन्य स्वकोयानि शरीराणि अभि पिपिथे। प्रिय शोभनाय धेयांस श्रेष्ठा तवस बलवन्तो महत रथपु सना सत्यम् तनूषु महासि तेजासि चक्रिरे कृतचन्त । इत् पूरण ॥ ४ ॥ अ॒ज्ये॒ष्वासो अक॑नष्ठास ए॒ते सं आव॑रो वाटधुः सौभ॑गाय 1 यु॒वः॑ पि॒ता स्वपा॑ रु॒द्र ए॒पा सु॒दुधा पृॲः सु॒दिना॑ म॒रुर्झः ॥ ५ ॥ अ॒ज्ये॒ष्ठास॑ । अनिष्ठास । ए॒ते । सन् । भ्रात॑र । व॒वृधु । सौभ॑गाय । युना॑। पि॒ता । सु॒ऽअपा॑ । रु॒द्र । ए॒म् | | | देना॑ । म॒रु॒ऽभ्य॑ ॥५॥ । ॥५॥ बेट० श्रमी सम् ववधुसुधनादाय सेपाम् गुवा सुकर्मो हद पिता, अभैन्य सुदोहा वृद्धि ‘इदिनम्' ( निघ ३, ६ ) इति सुखनाम | सुनकरी माता भवति ॥ ५ ॥ मुद्रल० अज्येष्ठास अकनिष्ठास भरत भ्रातर समानबा एते परस्पर ज्येष्टकनिष्ठभावरहिता सदैवोरपद्मा सन्त सौमगाय सुभगत्वाय सम् वधु पर्ध से युवा मध्यवरण रखपा शोभनकम एषाम् मस्तान् रुद्र पिता सुदुधा सुष्टु दोरखी पनि मौर्देवता मातृभूता मुख्य मदम् सुदिना शोभनदिनानि, रुटनिविशेष ॥ ५ ॥ पदु॑च॒मे म॑रुतो मध्य॒मे वा यद् वा॑ऽस॒मे सु॒भगासो दि॒वि ष्ठ । अतो॑ नो रुद्रा उ॒त वा न्यस्याने॑ वि॒धावियो॒ यद् यजा॑म ॥ ६ ॥ १"रामया मूको १ बाइको ३ रामेस्य वि तथा पे