पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ४, अरे, व २६० ज॒घते॒ चोद॑ ए॒प॒ वि स॒क्थाति॒ नरो॑ यभुः | पुत्रकृ॒थे न जन॑यः ॥ ३ ॥ ज॒धने॑ । चोद॑ः । ए॒षु॒म् । वि । स॒क्थानि॑ । नर॑ः । य॒मु॒ः । पु॒त्र॒ऽषे । न । जन॑यः ॥ ३ ॥ ! १८६८ स्कन्द्र० किञ्च जघने चोदः चोयतेऽनेनाइव इति घोदः, कशा 'तोत्रं था । स जघन एषाम् रानाम् । अश्वारा ह्यश्वादवतरन्तोऽमणाशा चोदं कश तो था लम्पयन्ति । तेन सोऽश्वानां जघने भवति । तं दृष्ट्वैमाइ जपने चोद एषाम् इवि किड सक्थानि स्वानि सक्थानि मरः मनुष्याकाराः वि यमुः नियच्छन्ति । विकटावूस कुन्सि इत्यर्थः । अश्रद्रयवतीर्णमान- स्याइववारस्य विकटाचूरु भवतः । पुत्रकृये न जनयः पुनः क्रियते येन स पुग्रकृथः सुरतव्यापारः जनयो जागाः। यथा सुरतव्यापारे जाया विकटाचूरू कुर्वन्ति बद्रव | सर्व चेदम चिरागतत्वस्य प्रतिजिगमिपुत्वस्य च प्रतिपादनार्थम् । एते वास्तथा पर्याणिता एव अवतीर्णमात्रस्वादिकटा- ब्रूरू कुर्वन्ति । अत एते अचिरागताः प्रतिजिगमिपन्थ लक्ष्यन्ते इत्यर्थः । यतश्चैवमत एखान् प्रवीमि ॥ ३ ॥ बेङ्कट जघने भवाजनिः एषाम् अवलम्ब सक्थानि दिपच्छन्ति यथा पुत्रकरणाय जाया समिधनी वियच्छन्ति ॥ ३ ॥ मुद्गल एपाम् श्वानाम् जघने हुन्तन्यप्रदेशे चोरः प्रेरिका कशा वर्तते तया सक्थानि अरुम- देशान् नरः नेतारो मरुतः वि विविष्य यमुः नियच्छन्ति । पुत्रकृये पुत्रकरणे ठापाइने जनयः न अश्वत्योत्पादयिग्यो योषित इब 1 का यथा पुत्रोत्पादनकामाः सङ्गमसमये ऊरू विस' कुर्वन्ति रादित्यर्थः ॥ ३ ॥ परो वीरास एतन॒ मयो॑सो भव॑ज्ञानयः । अ॒ग्नि॒तो यथास॑थ ।। ४ ।। परा॑ ॥ चो॒रास॒ः । इ॒त॒॒ । मौसः | भईजानयः । अ॒नि॒िऽवप॑ः । यथा॑ । अस॑य ॥ ४ ॥ स्कन्द० पृष्ट्या तान् प्रेषयामास 'यरा बौरास इत्यूचा क्रोदितुं यह आयामिः स्वानि हानि गच्छत ॥ इति । परा इतन परागत स्वाति गेहातीत्यर्थः । हे चौरासः ! विकान्ताः | मर्यासः । मनुष्याकारा! | भद्रज्ञानयः । भङ्गास्वरुण्यो रूपवत्यथ जाया रोषों से भगजानयः । एते दि तरुणा रूपबन्तक्ष एषां भागिरपितरुणीभिरेव रूपवतीभिरेव च भवितव्यम् । एवमवधार्तेषां भद्रजानित्व- मिदमाई- हे भगवानप इति अमितयो यथा कथा से सम्यन्ते दन्ते से अतिपः ते यथा तद्वत् शीघ्रम् असथ भवथ | यथा अनिता दयमानास्ततः मदेशाच्छीमं गच्छन्ति पूर्व शीघ्रं अतिगच्छस गत्वा च भद्राभिहस श्रीदत्यर्थः ॥ ४ ॥ घेङ्कट० परा छत हे वीराः! समृदं प्रति मर्योः ! भद्रा जामा मेषां से भाजानमः।। आभरणैः अलंकृता धूवम् यथा भवय तथा अमितता इष वर्णतः ॥ १४ ॥ १. नाहित कु. २-२. तो या मूको. ३. मरवरा पुत्र भूक. ६. नाहित मूको. ७. भूको ८. वि ४. विकटापुर मूको. ५.५ विका सूको. ९. मारित वि.