पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७८, में ] मण्ड १९२१ कम्पति एव एवम् स्वम् हे दशमास | दश मासान् पारिवा जरायुणा गोल्न सह बेष्टितः अब इहि निर्गच्छ ॥ ८ ॥ दश॒ मासा॑न्छ्शप॒ानः कु॑मा॒ारो अधि॑ि मा॒तरि॑ । नि॒रैतु॑ ज॒ीवो अक्ष॑तो जीवो जीव॑न्त्य॒ा अधि॑ ॥ ९ ॥ दश॑ । मासा॑न् । श॒शया॒नः । कुमारः | अधि॑ि । मा॒तरि॑ । नि॒ऽऐवं॑ । जी॒वः | अक्ष॑तः । जीवः | जीवन्त्याः | अधैि ॥ ९ ॥ वेङ्कट निगदसिदा ॥ ९ ॥ मुगल० मातरि अघि मातृकुक्षौ घुमारः दश मासान् सशयानः उपित्वा निरंतु निर्यच्छतु । जवन्त्याः जनम्याः जीवः कुमारः अक्षतः सम्पूर्णावयवः सन् अधि जीवः जीधतु, भोप जीवतामित्यर्थः ॥ ९ ॥ इति चतुर्थाष्टके चतुर्थाध्याये शो वर्गः ॥ [ ७१ ] म॒हे नो॑ अ॒द्य बौध॒योष रा॒ये दि॒वित्म॑ती । यथा॑ चिन्नो अथो॑धयः स॒त्यवसि वी॒ाय्ये सुजा॑ते॒ अश्व॑सू॒नृते ॥ म॒हे । नः॒ः । अ॒द्य । चो॒धय॒ । उप॑ः । रा॒ये । दि॒वित्म॑तौ । 1 । यथा॑ । चि॒त् । नः॒ः । अबॊधयः । स॒त्यऽव॑वस । वा॒य्ये | सु॒ऽजते । अर्थऽसूनृते ॥ १ ॥ {[ वेङ्कट० सयक्षपाः | मते मसान् अद्य बोधय धनाम हे उपः! दोता त्वम्, यथा ना भस्मानैव पुरा बोधयसि सत्यवति मयि वरपकुलजे हे शोभनजनने ! मदर्भ कल्याणतिर्माच्वच्छन्दे । कल्याणाधे! या ॥ १ ॥ मुद्गल० 'मद्दे नो अघ' इति दशचं सप्तमं सूकम् । मात्रेयः सत्यश्रया ऋषिः । पङ्क्तिः छन्दः | रुपा देवता मूको. अय मरिमन् यागदिने हे उपः देवि दिकिमती दीशिमती त्वम् नः मतान् मुद्दे महसे रायै भतमासमे बोधय प्रशापय गथा चिट सथैवम् नः स्मात् अगोषयः भाज्ञापयः ॥ तथा हे सुजाते! शोमनप्रादुर्भूते। अश्वमूहते। कश्वात्मा प्रियसत्याहिमका चाकू यस्याः सा दे तादशि देवि! वाम्ये चय्यपुत्रे सल्लभवसि मय्यनुगृहाण इत्यर्थः ॥ ३ ॥ या सु॑नी॒थे शौचद॒ये व्यौच्छौ दुहितर्दिवः । सा च्यु॑च्छ॒ सहयति स॒त्यश्र॑वति वा॒ाग्ये सु॒जा॑ते॒ अश्व॑सू॒नृ॒ते ॥ २ ॥ 11. मास्ति मूको. ● मयाः मूको. 2. महतः मूको. ४. काथाना