पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ८६, मं २ ] पञ्चमं मण्डलम् १९४१ मुद्गल० हे इन्द्राप्नो ! उभा उभौ परस्पराधियुक्ती युवाम् यम् मर्त्यम् अवथः रक्षथः वाजेषु सङ्‌मामेषु, सः मत्यैः हळहा चित् हदान्यपि युम्ना । चोतमानानि धनानि 'शत्रुसम्बन्धीनि 8 मेहति निर्मात्त, नितः ऋषिः' वाणीः इव प्रतिवाविवाक्यानीच ॥ १ ॥ या घृ॒त॑नासु दु॒ष्टरा॒या वाजे॑षु॒ श्र॒वाय्या॑ । या पञ्च॑ प॒णीर॒न्द्रा॒ग्मी ता ह॑वामहे ॥ २ ॥ या । घृ॒त॑नाच॒ । दु॒स्तर्गं । या । चार्जेष्षु॒ । ए॒वाय्या॑ । या । पच॑ 1 च॒र्पणः । अ॒भि । इन्द्वी इति॑ । ता । ह॒वामहे ॥ २ ॥ वेङ्कट० यौ सेनासु दुष्टरौ, यौ सद्मामै श्रवणीयौ, यौ पञ्च अनान् अभि भवतः, तौ इन्द्राप्ती हवामहे ॥२॥ मुद्गल० या चौ इन्द्रामी इतनाबु समामेषु दुटरा दुष्टरो अनभिभाव्यों मा यौ दाजेषु भन्नेषु थवाप्या ध्रुवाथ्यो स्तुत्यौ, या यो पञ्च चर्पणीः मनुष्यान्' अभि रक्षतः इति शेषता तौ महानुभावी हवामहे स्तुमः ॥ २ ॥ तमो॒ोरिदम॑व॒च्छव॑स्ति॒िग्मा दि॒ध॒न्म॒घोनो॑ । प्रति॒ द्रुषा गभ॑स्त्य॒ोर्गवाँ दृत्र॒घ्न ए॒पते ॥३॥ तयो॑ः । इत् । अम॑ऽवत् । शवः॑ः । ति॒म्मा | वि॒द्युत् | म॒घोः । प्रति॑ । सु॒णा॑ । गम॑स्त्योः । गवा॑म् । वृ॒त्र॒ऽप्ने । आ । ईषते ॥ ३ ॥ षेङ्कट० तयोः एव इदम् अभिभवत् बहँ तीक्ष्णं चाऽऽयुधं धनवतोः । तत्र इस्तयोः स्थितेन द्रुममयेन चमसेन अध्वर्युः प्रत्यभिमुखं गच्छति इन्द्राय गोसिद्धयर्थम् ॥ ३ ॥ मुद्गल० अमवत् अभिभावुकम् शवः बलम् तयोः इत् योरेय मधोनोः मघवतोर जबसोः तयोः दिद्युत् बज्रम् तिग्मा तीक्ष्णं वर्तते गमस्योः हस्तयोः । एवंभूती देवी गवाम् पणिभिरपहृतानां बगवां लाभाय गुणा द्रुमविकारेण एकेन रथेन वृनने वृत्रासुरवधाय प्रति ईश्ते प्रतिगच्छतः । आ पूरणः ॥ ३ ॥ ता वा॒ामेषे॒ रथा॑नाभिन्द्रा॒घ्नी ह॑वामहे | प तुरस्य॒ राध॑सो वि॒द्वांस॒ा गिषि॑णस्तमा ॥४॥ ता । च॒ाम् । एवं॑ । रर्या॑नाम् । इन्द्र॒ग्नी इति॑ । इ॒वा॒ामड़े । पती॒ इति॑ । तु॒रस्य॑ । राष॑सः । वि॒द्वांसः॑ | गणतना ॥ १४ ॥ घेऊट सो बाम् रथानाम् गमनाय अस्मदीयानाम् इन्दामी हवामान साधकस्य धनस्य विद्वांसी अतिशयेन ग्रीनिनीय ॥ ४ ॥ मुद्गल० हे देवी! सा हो वक्ष्यमाणगुण्ये धाम् युवाम् हवामहे नुमः किमर्थम् । स्थानाम् ए ४०४, रमेन माग १-१. शत्रुसंबन्धी अपिः मूको २.२. नाद मूको. ३. मूको. (* पं. ५. मोपे.