पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४४ ऋग्वेदे सभाध्ये [ अ४, ४, ३३. 1 प्र । ये । दि॒वः । बृह॒तः | शूषि॒रे । वि॒रा । सु॒ऽझुनः । सु॒ऽभ्य॑ः । ए॒व॒याम॑रुत् । न । येपा॑म् । इरो॑ । स॒धऽस्थे॑ । ईष्टि॑ । आ । अ॒ग्नये॑ः । न । स्वऽवि॑िद्युतः । प्र । रुप॒न्द्रासैः | धुनी॑नाम् ॥ ३ ॥ चेङ्कट० प्र धूयन्ते ये शब्देन महतः दियः नागच्छन्तः सुप्ठु शोचवितारः महान्तः । न येषाम् शत्रुः ईश्वरो भवति । स्थाने व अमयः इव स्वयमेव दीप्ताः नदीनां कम्पयिवारः प्रकर्षेण ते भवन्ति । समानम् एक्यामरुत् इति ॥ ३ ॥ मुगल० से मस्तः बृहतः दिवः धुलोकात् प्र भूम्विर शृण्वन्ति, वानू मरुतः गिरा एवयामरुत् स्तुतवान् । फीडशास्ते 1 मुझुकानः सुदीप्ता सुभ्यः सुदु भवन्तः । येषाम् मस्ताम् सधस्थे सहस्थाने स्वकीय निवासे विष्ठताम् इरी ईरिता प्रेरिता न ईष्टेक्षा न च इंसर. * कश्चन भवति चालयितुम् | आ घायें । अशयः न अमय हब स्वविद्युतः स्वयम् एव धोतमाना. धुनीनाम् नदीनाम् प्र सन्द्रासः वर्षशन चालयितारव ॥ ३ ॥ है स च॑क्रमे मह॒वो निरु॑रुच॒मः स॑मा॒नस्मा॒द् सद॑स एव॒याम॑रुत् । य॒दायु॑क्त॒ रमना॒ा स्वादधि॒ ष्णुभि॒र्वष्प॑र्धसो विम॑हसो जिना॑ति॒ शेवृ॑षो॒ नृभि॑ः ॥४॥ सः । च॒क्रमे । म॒ह॒तः । निः । उरु॒न॒मः । समानस्मा॑त् । सद॑सः । ए॒व॒याम॑रुत् । य॒दा । अयु॑क्त । त्मनः॑ । स्वात् । अधैि | स्नुभैः । विऽस्पर्धसः | विम॑हसः | जिगा॑ति । शेऽर्वृधः । नृऽभिः ॥ ४ ॥ 1 चेङ्कट० सः निः चश्मे मद्दतः समानात् स्थानात उत्क्रमणः । एवयामरुत् इत्युक्ताम् । सदा अयुक्त, स्वयमेव स्वस्मात् स्यानात् गन्तृभिः अस्यैः विगतस्पर्धी विशिष्टपूजां गच्छति सुखस्य वर्ध- मिता स गणो यजमानानां तदानीमिति ॥ ४ ॥ मुद्द्रल० सः महद्वणः महतः प्रवृद्धात् समानस्मात् सर्वेषां साधारण सदसः हयानात् अन्तरिक्षात् उहक्रमः विस्वीर्णक्रमणः सन् निः चकमे निरगच्छत् 1 एवयामस्व ऋषिः । यदा स्वात् स्वकीय स्थानात्, अधि इति पय्स्स्यर्यांनुयादी, रमना भारमनैव स्तुभिः गन्तृभिः नृभिः स्वनैतृभिरदरैः अयुक्त युक्तोऽभवत् आगमनाय । भय बहुदुच्यते । तदानीम् बिस्पर्धसः सई पुरतो गाई पुरतो गच्छामीति येषां स्पर्धा | दिमहराः विशिष्टया शेवधः सुखस्य वर्धयितारः जिगाति निर्गच्छन्ति । व्यत्ययेन एकवचनम् ॥ ४ ॥ स्व॒नो न थोऽम॑यान् रेजय॒द् घ॒पा॑ त्वे॒षो य॒विस्त॑वि॒ष ए॑व॒याम॑रुत् । येना॒ सह॑न्त ऋ॒ञ्जत॒ स्वरो॑चिप॒ः स्थार॑श्मानो हिर॒ण्यया॑ः स्वायु॒घास॑ इ॒ष्मणैः ॥५॥ स्व॒नः ॥ न । ध॒ः । अम॑ऽवान् । रेज॒य॒ वृषा॑ । अ॒षः । य॒मिः । त॒षि॒पः ए॒व॒याम॑रुत् । पेन॑ । स॒ह॑न्तः । य॒ञ्जते॑ ! स्वज्ञॊचिपः । स्थाःक्ष्मानः र॒ण्यः | आयुधाः। इप्मिणेः॥ ५. दीमा मूको ४.४. मदेसरो 1. भागाः मागतः रिएपं. १. पानको मूहो, ५. एक गूथे. १ निरागमूहो,