पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध ऋग्वेदे सभाप्ये पष्ठं मण्डलम् [१] त्वं ह्य॑ग्ने प्रथ॒मो म॒नोत॒ास्या थि॒यो अभ॑वो दस्त॒ होता॑ । त्वं सौ वृपन्नकृणोर्दुष्टरी॑तु॒ सौ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥ १ ॥ त्वम् । हि । ऋ॒ते॒ । प्रथ॒मः । म॒नो । अ॒स्याः । धि॒यः | अभ॑वः । द॒स्मा॒ । होतो । त्वम् । सी॑म् । वृष॒न् । अ॒कृ॒णोः । दुस्तरीतु | सईः । विश्व॑स्मै | सह॑से । सईध्यै ॥ १ ॥ वेङ्कट० पाईपत्यो भारद्वाजः पर्ष मण्डलमपश्यत् ॥ त्वम् हि अग्ने ! मुख्यः मनोता यस्मिन् देवानां मनांस्योतानि स मनोवाऽस्य कर्मणः अभव: है दर्शनीय ! होता। त्वं सर्वतः कृणोषि हे वर्णित: ! सरितुमशवयं यलम् विश्वमै बलाय शत्रूणां सोढवे ॥ १ ॥ मुद्गल० भारद्वाजे पढे मण्डले पदनुवाकाः । तत्र प्रथमेऽनुवाके पश्चदश सूक्कानि । तन'ले हाने' इति त्रयोदशर्षं प्रथमं सूक्तम् । भरद्वाज ऋषिः । त्रिष्टुप् छन्दः । अग्निर्देवता | हे अग्ने॥ प्रथमः देवानां मध्ये प्रथमः प्रकृष्टतमः त्वम् मनोसा हि देवानां मनो योत सम्वद्धं भवति सादृशः खलु हे दस्म । दर्शनीय ! अस्याः भिमः अस्य कर्मण: होता देवानामाङ्खाता अभवः भवलि हे ऋषत् | कामानां वर्षिः ! त्वम् सीम् सर्वतः दुस्तरीत आहे- स्यम् सहः चलम् अनुणोः अकरोः । किमर्थम् । विश्वमै राहसे सर्वस्यापि बलयतः सदभ्यै अभिभवनाय ॥ १ ॥ 1 अधा॒ा होता न्य॑सो यजी॑यानि॒ळस्प॒द इ॒पय॒न्नीडथः सन् । तं त्वा॒ नर॑ः प्रथ॒मं दे॑व॒यन्तो॑ म॒हो राये चि॒तम॑न्तो॒ अनु॑ ग्मन् ॥ २ ॥ ५. खा ` अधि॑ । होता॑ । नि । अ॒सी॑द॒ः । यजी॑यान् ॥ इ॒ळः । प॒दे । इ॒षय॑न् । ईडयैः। सन् । तम् ॥ त्वा॒ । नर॑ | प्र॒ष॒मम् | दे॒त्र॒ऽयन्त॑ः । म॒हः । गये । चि॒तय॑न्तः । अनु॑ ॥ ग्म॒न् ॥ २॥ येङ्कट॰ अध' होता निपण्णो भवसि यस्मृतमः इटायाः पदे भेद्य हविरिष्छन् स्तुत्यः बसन् । राप् मनुष्याः प्रथमम् एप घरीषु मुखे देवकामाः मद्दते धनाय सुध्यमाना, अनु गछन्ति ॥२॥ ४. नास्त्रि स्पेि. १. मनासुपानि मूको. २. नाहित एवं. ३.भय ·