पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १९५० ऋग्वेदे सभाष्ये त्वां व॑र्धन्ति चि॒तय॑ः पृथि॒व्यां त्वां राय॑ उ॒भया॑सो अना॑नाम् । त्वं त्र॒ाता त॑रणे॒ चेत्यो॑ भूः पि॒ता माता [ अ४, अ४, व ३५ बाग् । ब॒र्ध॑न्ति॒ । क्ष॒नय॑ । पृथि॒व्याम् | त्वाम् | राय॑ त्यम् । ऋ॒ता । त॒र॒णे॒ । च॒त्य॑ । भू॒ । पि॒ता । मा॒ता | बेङ्कट० लाम् घर्धयन्ति मनुष्या पृथिव्याम् । लाम् शाश्रयन्ते जनानाम् धनानि उमपविधानि स्थावरजङ्गमाराकानि । त्वम् रक्षक दे क्षित | शातव्यो भवसि पिसा माता च सदैव सद॒मिन्मानु॑पाणाम् ॥ ५॥ । उ॒भया॑स । जना॑नाम् । सद॑म् | इव | मानुषाणाम् ॥ ५ ॥ मानुपाणाम् ॥ ५ ॥ मुगल० हत्याम् क्षितय मनुष्या ऋरिवज इथिव्याम् बेदिलक्षणापाम् वन्ति वर्धयन्ति । उभयास उभयविधानि पश्चपशुरूपाणि जनानाम् यजमानाना सम्बन्धीनि राय धनानि अध्यय्वदय त्वाम् त्वामुद्रिस्य वर्धन्ति । हे तरथे । दुःखात्तारक अग्ने वमू चेत्य ज्ञातव्य स्तुत्य सन् नाता रक्षिता भू सबसि । किष मानुषाणाम् मनुष्याणा स्तोतृणाम् अस्माकम् सदम् इत् सर्वेदा पिता माता च मातापितृस्थानीयो भद्रसि ॥ ५ ॥ इति चतुर्थाष्टके चतुर्थाध्याये पनि वर्ग ॥ सप॒र्येण्य॒ः स प्रि॒यो वि॒क्ष्यनिता म॒न्द्रो नि प॑साा यजी॑यान् । तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वा॑स॒मुप॑ हुनराध॒ नम॑सा सद॑म ॥ ६ ॥ स॒प॒र्येण्य॑ । स । प्रि॒थ । त्रि॒क्षु ॥ अ॒ग्नि । होता॑ । म॒न्द्र । नि । स॒द् | यजीयान् । तम् । धा॒ | व॒यम् । दमे॑ । आ । वि॒ऽस॑म् । उप॑ । ज्ञवाधं | नम॑सा | सदेम |॥६॥ बेङ्कट० परिचरणीय सप्रिय च मनुष्येषु अनि नि पीदति होता मादयिता यजीक्षन् । तम् वा वयम् गृहे दोप्यमानम् उप आ सोदम जान्वो बाधितार सम्भानुका नमस्कारेण ॥ ६ ॥ मुद्गल० स अग्नि सपर्येण्य पूज्य प्रिय मद मदनीय यजौयान् अतिवायेन इतरदेवाना मष्टा एवमहानुभावोऽसि निसंघाद कामाना पूरक विधु मजासु होता होमनिष्पादक विष्णोऽभूत् । बाथ प्रत्यक्ष । तम् त्वा तादृश त्वाम् दयम् मनमाना देंगे गृहे दोदिवाँसम् दोप्य- मानम् शुदाध जानुनी बाधयन्त प्रणता सन्त नमसा स्तोत्रेण उप आ संदेश भासादयेम ॥ ६ ॥ तं त्वा॑ व॒य॑ सु॒ध्यो॑ नव्य॑मग्ने॑ सु॒म्ना॒यव॑ ईमहे देव॒यन्त॑ । त्वरिश अन॑यो॒ो दीवा॑नो दि॒वो अग्ने॑ बृह॒ता रो॑च॒नेन॑ ॥ ७ ॥ तम् । श्वा॒ । व॒पम् । सु॒ऽध्य॑ । नव्य॑म् ॥ अ॒ग्ने॒ । सु॒म्म॒ऽयवे॑ इ॒म॒ड़े | दे॒व॒ऽयन्ते॑ । त्यप् 1 पिशे । अ॒न॑य । दीपा॑न | दे॒व । अ॒ग्ने॒ | बहूता | रोच॒नेन॑ ॥ ७ ॥ इन मूझे, २. देव मूको पोषिनार ए.