पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८० ऋग्वेदे सभाष्ये [ अ४, ५, ११. चेङ्कट० अयम् होता प्रथमः पश्यत इमम् | इदम् ज्योतिः अमृतम् भरणधर्मिषु । अयम् राः जायते मेधो-भूतः सर्वतो निषण्णः अमरणधर्मा चरीरेण वर्धमानः ॥ ४ ॥ मुद्द्रल० अगम् वैश्वानरोऽभिः प्रथमः शायः होता। मानुषो द्वि होता द्वितीयः | है मनुष्याः ! राम् इमम् पश्यत भजतेत्यर्थः । मत्र्येषु मरणस्वभानेषु शरीरेषु अमृतम् मरणरहितम् इदम् वैश्वानराख्यम् ज्योतिः जाटररूपेण वर्तत इत्यर्थः । अपि च सः ध्रुवः निश्चलः सा समन्तात् निश्चः निषण्ण सर्वव्यापी, अत एव अमर्त्यः सन्वा द्वारीरेण सम्बन्धाए जज्ञे जायते । चर्धमानः च भवतीति उपचयते ॥ ४ ॥ अयम् अग्निः मरणरहितोऽपि ध्रुवं ज्योति॒र्नहि॑तं ह॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः । विश्वे॑ दे॒वाः सम॑नस॒ः सके॑ता॒ एक॑ क्रतु॑म॒भि त्रि य॑न्ति साधु ॥ ५ ॥ ध्रु॒वग् 1 ज्योति॑ । निऽहि॑तम् । दृशये॑ । कम् ! मन॑ः | जवि॑ष्ठम् । प॒तय॑त्सु ॥ अ॒न्तरि॑ति॑ । विश्वे॑ । दे॒वाः 1 सऽम॑नसः । सके॑ताः । एकैम् | ॠतु॑म् | अ॒भि । वि । य॒न्ति॒ | स॒ाधु ॥ ५ ॥ घेङ्कट० ध्रुवम् ज्योतिः वैश्वानराख्यं स्थापित दर्शनाय | कम् इति पूरणम् | मनसोऽपि वेगवत्तरं जङ्गमेषु अन्तः। विश्वे देवाः समनसः समज्ञाः एकम् वैश्वानरं कर्तारम् अभि विविधं गच्छन्ति कल्याणम् ॥५॥ A मुद्गल० ध्रुवम् निश्चम् मनः मनसः तस्मादपि विष्टम् अतिशयेन वेगदत्इंश वैश्वानरा- रूपम् ज्योतिः परायत्सु गच्छत्सु जहमेषु प्राणिषु अन्त मध्ये निहितम् प्रजापतिमा स्थापितम् । किमभम् | हराये कम् दर्शनार्धम् । किञ्च विश्वे सर्वे देवाः च रामनसः समानमनस्का सकेताः समानप्रशाइच सन्तः एक्म् मुख्यम् ऋतुम् फर्मणां कर्तारम् साधु सम्यक् अभिवि यन्ति भाभिमुख्येन विविधं प्राप्नुवन्ति सेवन्त इत्यर्थः ॥ ५ ॥ वि मे॒ कर्णौ पतपतो॒ वि चतुर्थीइ॒दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् । त्रि मे॒ मन॑श्चरति दूरआ॑ध॒ः किं स्त्रि॑िद् व॒क्ष्यामि॒ कभु नू म॑नि॒ष्ये ॥ ६ ॥ । वि॑ि । मे॒ । कर्णौ । प॒तय॒तः । त्रि। चक्षुः । त्रि। इ॒दम् । ज्योति॑िः । हृदये | आऽई॒तम् । यत् । वि 1 मे॒ । गन॑ः । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्व॒त् । ब॒क्ष्यामे॑ । किम् । ॐ इति॑ । नु । म॒नि॒ष्ये ॥ - घेङ्कट नि पततः मम कण श्रोतव्यं मत वैश्वानरेणाधिष्ठितस्य | वि पतति चक्षुः च तथा इदम् ज्योतिः च हृदये आहितम् परखुदयास्यम् तथा मे मनः चवि चरति, यत् मन. दूर आाधीयते । पसिन्नाश्रर्ये विम् खित् महम् वक्ष्यामि नि वा मनिष्ये | वो मनिः ॥ ६ ॥ मुद्रल० वैश्वानरं श्रोतुफामस्य से मम वर्णा कण वि पत्थतः विविधं 1. मेथ(थ), मेडी), मंदि(दो) हरयन्यत्र पान्राणि ३. भानीय प. ४ नास्ति वि एपं. बोधन गन्छवः । श्रोद्धव्यानां २.रान्तम् मूको.