पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अ४, अ५ २४. स हि विश्वाति॒ पार्थि॑वा यिँ दार्शन्महित्व॒ना । च॒न्वन्नवा॑नो॒ अस्तु॑तः ॥ २० ॥ सः । हि । विश्वा॑ । अति॑ि । पार्थि॑वा । र॒यिम | दाश॑त् । म॒हि॒ऽत्व॒ना । च॒न्वन् । अवा॑तः । अस्तृ॑तः ॥२०॥ घेङ्कट सः हि विश्वानि पार्पिवानि भूतानि अतिक्राम्स: रयिम् प्रयच्छति महस्वेन भजमानो हवींषि, अनभिगतः शत्रुभिः महंसितश्च ॥ २० ॥ इति चतुर्थाष्टके पञ्चमाध्याये चतुर्विंशो वर्गः ॥ १५.१८ स प्र॑न्न॒षन्नवो॑य॒साऽग्ने॑ द्यु॒म्नेन॑ स॒य | बृ॒हत् त॑तन्थ भा॒नुना॑ ॥ २१ ॥ सः 1 प्र॒त्न॒ऽवत् । नवी॑यसा { अ॒ग्ने॑ सु॒म्नेन॑ । स॒मूऽयत । बृ॒हत् । त॒त॒न्थ॒ । भा॒नुना॑ ॥ २१ ॥ बेट० सः पुराणेनेव नवयसा अधुना प्रादुर्मूतेन सङ्गमानेन शो! दोसमानेन तेजसा विस्तृतमन्तरिक्षम् ततन्य ॥ २१ ॥ प्र च॑ः सखायो अ॒ग्नये॒ स्तोम॑ य॒ज्ञं च॑ धृ॒ष्णुया | अर्च॒ गाय॑ च वे॒धसः॑ ।।२२ ।। प्र । व॒ः । स॒खा॑यः । अ॒ग्नये॑ । स्तोम॑म् । य॒ज्ञम् । च॒ ॥ धृ॒ष्णुऽया । अचे॑ । गाय॑ । च॒ ॥ वे॒धसे॑ ॥२२॥ घेङ्कट० प्र अर्धेत गायत च यूयं हे सखायः ! अग्नये स्तोमम् च यज्ञम् च ष्णवे विधात्रे ॥ २२ ॥ स हि यो मानु॑षा युगा सीद॒द्धोता॑ क॒विर्ऋतुः । द्रुतश्च॑ ह॒व्य॒वाह॑नः ॥ २३ ॥ सः । हि॑ि 1 यः । मानु॑षा । यु॒गा । सीद॑त् । होता॑ क॒वित्र॑तुः । दु॒तः । च॒ । ह॒व्य॒ऽवाह॑नः॥२३॥ घेङ्कट सः हि यः मानुपान् कालान् दर्शपूर्णमासाद्याधारभूतान् सीदति होता भूत्या कान्तमज्ञः दूतः च भवतीति इविषां बोढा ॥ २३ ॥ ता राजा॑ना॒ शुचि॑त्रतादि॒त्यान् मारु॑तं गुणम् । वो यह रोदसी ॥ २४ ॥ ता । राजा॑ना । शु॒चि॑ऽव्रता । आ॒दि॒स्यान्। मारु॑तम् । गुणम् । वसो॒ इति॑ । यक्षि॑ इ॒ह । रोद॑स॒ इति॑ ॥२४॥ वेङ्कट० सौ मित्रावरणौ शुचिकर्माणी आदित्यान् धान्यान् "महतां च गणम् हे वासयितः यज द्यावा- पृथिवी च ॥ २४ ॥ चस्व ते अग्ने॒ सर्दृष्टिरिपय॒ते मर्त्योय | ऊर्जा नपाद॒मृत॑स्य ॥ २५ ॥ यसी॑ । ते॒ । अ॒ग्ने॒ । समा॒ऽर्दृष्टिः । हृपय॒ते । मलय । ऊजैः । नृप॒ात् । अ॒मृत॑स्य ॥ २५ ॥ 9. विरश वर्प, नास्ति रूप. संत्रमनः पं. ४. समानः वि आर. २-२. नास्ति मूको. कर्म. ५ नास्ति रु. ३-तुअर (१,१५१,८) भाष्यम्; ६. कान्ड को. ३.७ माझ्या पं;