पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्वेद समाप्ये [अ४, अ६, व५ विनाशयति । गम्भीरया महत्या य शक्त्या शत्रून् रुरोज शब्दापयति दुरितानि च विनाशयति परोक्ष उत्तरार्ध ॥ १० ॥ २०१२ आ स॒हस्र॑ प॒थिभि॑रिन्द्र राया तुरि॑िद्यु॒म्न तुवि॒याजे॑भिर्वाक् । याहि सू॑नो सहसो यस्य॒ नू चि॒ददे॑व॒ ई पुरुहूत॒ यः ॥ ११ ॥ आ । स॒हस्र॑म् । प॒थिऽभि॑ । इ॒न्द्र॒ । रा॒या । टुपे॒ऽथुन्न | तु॒वि॒ऽवाजैभ । अ॒र्वाक् । य॒हि । सु॒नो॒ इति॑ । स॒हृत॒ । यस्य॑ । नु । चि॒त् । अदे॑व । ईशे॑ । पु॒रु॒ऽहू॒त॒ । योतो॑ ॥ ११ ॥ बेङ्कट० आ यादि सहस्रेण धनेन सह मार्गे: हे बहुधन | बहुबलैरम्बै अभिमुखम् सहस" सुनो! 'महेन्द्र' । मलवश यस यजमानस्य क्षिप्रा अधुर ईश्वरो भवति, पृथक्करणाय *यम् अबाधिम् असुर * आगच्छति', तत* भागच्छेति ॥ १३ ॥ प्र तु॑विद्यु॒म्नस्य॒ स्था॑रि॑रस्य॒ घृथ्वे॑दि॒वो र॑र॒प्शे महि॒मा पृ॑थि॒व्याः | नास्य॒ शत्रुर्न प्र॑ति॒मान॑मस्ति॒ि न प्र॑ति॒ष्ठ पु॑रु॒मा॒यस्य॒ सहॊः ॥ १२ ॥ २ " इति चतुर्थाष्टके पष्ठाध्यायेम वर्ग ॥ न । तुवि॒ऽय॒म्नस्य॑ । स्थरि॑र॒स्प | धृ । दि॒वो म॒मा । पृथि॒व्या । न । अ॒स्य॒ । शमु॑ । न । ब्र॒ति॒ऽमान॑म् । अ॒स्त॒ । न । प्र॒ति॒ऽस्य । पुरु॒ऽमा॒यस्य॑ । सय ॥१२॥ वेङ्कट बहुधनस्य स्थविरस्य घर्षणशीलस्य महत्वम् दिवः पृथिव्या व प्ररिरिचे रशतिमैद्भावकमाँ । न अरम शत्रु कश्चित् अस्ति न च प्रतिमानम्, न प्रतिष्ठावा अभिगन्ता बहुप्रशस्य अभिभवद ॥ १२ ॥ न तत् ते॑ अ॒द्या कर॑णं कृ॒तं भूत् कृ॒त्तं॒ यद॒दा॒युम॑तिथि॒ग्नम॑स्मै॑ । पुरू स॒हस्रा नि शि॑िशा अ॒भि क्षात् तूरैयाणं धृष॒तानि॑नेथ ॥ १३ ॥ 1 प्र । तत् । ते ॥ अ॒व । घर॑णम् ! कृ॒तम् । भुत् ॥ कुत्स॑म् । यत् ॥ आ॒युष | अ॒तथि॒ऽत्यम् । अ॒स्तै । पु॒रु॒ । स॒हत्वा॑ । नि । शि॒श॒ा । अ॒भि । क्षाम् | उत् । वैयाणम् | धृष॒ता । नि॒ने॒ष॒ ॥१३॥ बेट० ५ भवति इदानीमुरफुल्ल भवति जनेषु तत् ते कृतम् कर्म । यत् त्वम् अस्मै कर्मण सरदयानकरो' ततस्तै मध्य इति । तेषा कुस्सादोना शत्रूणा यहूनि सहस्राणि विच्या तनूकृतवानसि, तूर्वयाणम् च रटेन चलेन उकात् उजीवनसि ॥ १३ ॥ अनु लहँघ्ने अर्थ देव दे॒वा मद॒न् विश्वे॑ क॒वित॑मं कवी॒नाम् । करो यत्र॒ वरि॑यो बाधि॒ताय॑ दि॒वे जना॑य त॒न्ये॑ गृणानः ॥ १४ ॥ १ नाहि मूको ५५ [4] मार्ग D'E प्रस्ताव २२ नास्ति मूको ६ गछति एम. ३३ माल को ● सकि ४१यंकू बुरु रणस्य मूको ८ नास्ति पं. ९ नश्वर