पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९, मं २ ] पष्ट मण्डलम् अ॒यम॑श॒ानः पर्य॑द्र॑मि॒ना ऋ॒तयो॑तिभिर्ऋत॒यु॒म्प॑जा॒नः । रु॒जरु॑ण॒ वि च॒लस्य॒ सानु॑ पणभर॒भि योन्द्रिः ॥ २ ॥ २०७१ 1 अ॒यम् । श॒शानः । परि॑ । अदि॑म् । उ॒ताः । ऋ॒ततिऽभिः । ऋ॒त॒ऽयुक् । युजा॒ानः रु॒जत् । अरु॑ग्णम् 1 वि । च॒लस्य॑ । सानु॑म् । प॒णन् । चच॑ऽभिः ॥ अ॒भि | यो॒ोध॒त् ॥ इन्द्र॑ः ॥२॥ 1 स्कन्द० अयम् इन्द्रः उशानः कामयमानः । किम् । उच्यते – उताः गोमानैतत् अन्यत्र ३६तु उत्नावित्वादप्सु वर्तते । उत्नाविणीः २ बृष्टिलक्षणा आपः | परि अद्रिम् अद्विरादरणात् अद्रिविकारत्वाद् चा, वज्रोऽत्राद्विरुच्यते । उपसर्गकर्मणोइच श्रुतेग्यक्रियापदाध्याहारः परिगृहा चनम् । ऋतधीतिभिः ऋतमुदकं बुडिलक्षणम् तत्र घीतिः प्रज्ञा प्रार्थनालक्षणा येषां ते ऋतचीतयः घुटयर्थिनः यष्टाः वैः ऋतयुक् ऋतो यज्ञः तेन यो युज्यते स ऋतयुक् युजानः युजिरत्र शुद्धोऽप्यभ्युपसर्गायें। अभियुज्यमानोऽभ्यर्थ्यमान इत्यर्थः । रुजत् भनक्ति अग्णम् अभग्नपूर्वम्, वि-शब्दो वैविध्ये रुजदित्येवेनास्य सम्बन्धः विविधं भनकीति | बलस्य मेघस्य सानुम् समुच्छ्रितवदेशम् | पणीद पणिनाश्चासुरान् वचोभिः वचनैः भागानलक्षणैः ॥ आहूयाहूयेत्यर्थः ॥ अभि योधत् अगियोधितवान् इन्द्रः ॥ २ ॥ बेङ्कट० गमम् काशयमानः शिशयम् प्रति स्थिताः पणिभिरंपद्धता गाः सायकर्मभिः सत्ययुक् भनिरोभिर्युज्यमानः वि गरुजत् अन्पैः अरुणम् बासुरस्य समुच्छ्रितं वैशम् पणन् यचोभिः च अभि अयोधयद् भरनपरैः इन्द्रः ॥ २ ॥ अ॒यं यो॑तयद॒द्युतॊ व्यक्तून् पा वस्तो॑ वा॒रद॒ इन्द्र॑रिन्द्र । इ॒मं के॒तुम॑यु॒र्न् चि॒दवा॑ च॒चि॑जन्मन उ॒पस॑च॒कार ॥ ३ ॥ अ॒यम् । यो॒ोत॒य॒त् । अ॒द्युत॑ः । वि । अ॒क्तून् । जो॒षा । वस्तौः । श॒रद॑ः । इन्दु॑ः । इ॒न्द्र॒ । इ॒मम् ॥ के॒तुम् । अद॒धुः । न । चि॒त् । अस॑म् । शुचि॑ऽजन्मनः | उ॒पस॑ः । च॒कार॒ ॥ ३ ॥ स्कन्दृ॰ अयम् 'योतयत् वि-शशब्दस्य परस्ताच्युतरमानेनाल्यातेन' सम्बन्धः । विपिघं स्वदीप्त्या द्योतयति 1 अद्भुतः भङ्गीप्सन् ] कान् । उच्यते । अतून अनुशब्देनाबादित्य उच्यते। 'अहरदयस्यक्तरसाम्' (ऋ २,३०, १) इति यथा । द्वादशत्वाञ्चादित्यानां बहुवचनेन निर्देशः । आादित्यात् । दोपा हावी यस्तोः अश्य शरदः संवरसरांध इन्दुः सोमः इन्द्र आदित्यानां हि सर्वेशी स्वास्था पीमियता धर्म पागलक्षणः सोमायत्तः । अत एतदुच्यते- अयं पोतयत् इत्यादि । किंच इमम् केतुम् कर्तारम् अदधुः निहितकम्तः 'देवान् यजमानाः' । नू चित् सु इति निपातः पुराणवचनः, चि शरदवायें। शब्दयेनंदानां चेत्यभ्याहार्यम् | ये व पूर्व अलाम् अह. परिमितला ज्योतिष्टोमादयो भागा कालेषु ये चेदानी से उपयन्ते, न दिवसाः । मागानां हि कर्ता सोगो न दिवसानाम् । अयमेव चाचिजन्मनः शुद्धजन्मनः दोषरहितजन्मनः उपस नकार | सर्वस्य दि जगत दोसिमांया धर्मश्र पुराणानां च सर्वेपामित्यर्थः । ३.मूहो. ४. मारित मूको. ८.९९ नमूहो, १. वयमिन्द्रः शूकोः २. रामूको. ५.५ पोतो. ६. नास्यतो मोवादो