पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} सू ४०, सं'१] पष्मण्डलम् २०७३ 1, धनवन्तः सन्तो यस्तैयस्मै रोधते तस्मैवस्मै धनं दयामेश्येयार्थमिस्पर्मः | फोटशीरिकः । पूर्वी: पूर्वकाला पूर्वमपि त्या दत्तबानेवासीत्यर्थः । अथवा गृणते इति सम्प्रदानचतुर्थी व्यवहितेन वसुदेयायस्यनेन सम्वध्यते । अहानि सोमखक्षणानि अभिप्रेतानि । पिन्वतिरपि सूचनार्थ एव । स्तुवते मह्यं धन दातुं सोमलक्षणान्यस्त्रानि क्षिप्रम् दिन्न चोद सिवेत्यर्थः । पानि पूर्वमपि पीतवानसिपीरवा च अपः पार्थिवान्युकानि ओषधीः अविषा अवनानि पालमानि वनानि घटवीदेशान, येषु गावश्चरन्ति । अथवा वनमित्युदुकनास अविपा इत्येतच घनानामेव विशेषणम् । अविषाणि विषवर्जितानि पुष्टिकराणीस्यथे। अप इस्मेतेन पार्थिवान्युदकान्युपात्तानि वनशब्देन सु हृष्ट्युदानीत्यम् गाः अर्वतः अश्वान्, नून् मनुष्यन परिचारकान् ऋचसे ऋच स्तुती स्तोतुम् रिरीहि देहि । कय वयम् गवादिदानेन तोषिताः सन्तः स्ट्यामेत्येवमथै गवादीनि देहीत्यर्थः ॥ ५ ॥ I घेङ्कट० क्षिप्रम् स्तूयमानः स्तुप प्रल | राजन् ! बन्नानि पिन्व वश्वव्ययाय बहूनि अपः ओषधीः । रयीणां* दातः ! बननीयानि धनानि याः अश्वान मनुष्यान् स्तुवते मह्यं प्रयच्छ ॥ ५ ॥ इवि चतुर्थाष्टके समाध्या एकादशो परी ॥ [४] ] 'भरद्वाजो बाईस्पस्य ऋषिः इन्द्रो देवता त्रिष्टुप् छन्दः । इन्द्र॒ पिव॒ तुभ्ये॑ सु॒तो मायाव॑ स्प॒ हरी॒वस॑च॒ सखा॑या । उ॒त प्र गा॑य गुण आ नि॒पद्याथा॑ य॒ज्ञाय॑ गृण॒ते वयो॑ धाः ॥ १ ॥ । इन्द्र॑ । पिवं॑ । तु॒म्ध॑म् । सु॒तः । मदा॑य | अवं॑ | स्य॒ | हरी॒ इति॑ । चि । मुच । सखाया उ॒त । प्र । गा॒य॒ । गुणे । आ। नि॒ऽसयै | अर्थ | य॒ज्ञाय॑ | गृण॒ते ॥ वय॑ः ॥ ः ॥ १ ॥ स्कन्द० इन्द्र ! पिय सोमम् | Dभ्यम् सुतः तवार्थायाभिपुराः किमये पियामि । उच्यते - मदाथ भदार्थम् । अव स्थ विमुख हरी । कुतः 1 सामर्थ्याद यस्माद् रथात | विमुच्या विमुच विमु | कुत. | मद्देभ्यः । ससाया वयस्यमूतावात्मनः । उत प्र गाय उज्रशन्दोऽष्ययें। भगायापि हेतुकर्नृश्येन स्तुह्ममि स्तुतिकरणेऽस्मान प्रयुय्यर्थ गणे अस्माकं समूद्दे का निषध उपविश्य उपविष्टः सर्वैररमाथि स्तुयस्वेत्यर्थः । अथ मनन्तरम् गृणते स्तुमा सहाय पुनरपि वयः लम् धाः देहि ॥ १ ॥ · येट० इन्ह| पिर सोमम् | तुभ्यम् मदाय आया गुतः सोमप्रन्थि विश्य नथ सतायो अवस्थाद् विमुख | अस्मिन् उनि गायतस्तस्य अगाणमुपगारनं कुरु। व्रतः यज्ञार्थम् स्तुते मदम् मनम् धेहि ॥ 1 ॥ मस्तानः ५. तपते 1. सिथ मूको ३ पिन्वेगुको. 2. इविषा मूको. ४. एवं.६.६.नादित मूको ७ मदनायें मूको ८०८० विध्य विश्वविद्वच मुको. ९सोविएवं ४-२५९**