पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२०३ ग्वेद सभाष्य [ अ५, १८, व २५ जी इन्द्रा भी इति परस्परापेक्षम द्विवचनम्। 'नु इत्यपि क्षिप्रनाम | क्षिप्रम् इन्द्वानी अवता सर्पणेन निमिसेन | सोमेन सर्पयितुमित्यर्थः । इह यज्ञे वञिणा बज्रबन्ती । यद्यपि इन्द्र एवैको बनी नाशिः। तभागि साहचर्याद भयमुमयोः षन्निव्यपदेशः । वयम् देवा देवी हवामहे ॥ ३ ॥ चेङ्कट सहती सुते सोमे सइ अवौ इव सरणशीष्टी धासेऽदनोगे इन्द्राशी' 'झिप्रम् रक्षणार्थम् इह आयुधवन्तौ वयम् देवौ हवामहे ॥ ३ ॥ य इ॑न्द्रामी सुतेषु॑ च॒ स्तव॒त् तेष्वृ॑तावृधा । जोपवाकं वदंतः पत्रहोषिणा न दे॑वा अ॒सथ॑च॒न ॥ ४ ॥ यः । इ॒न्द्रा॒ाग्री इ॑ति॑ । स॒तेषु॑ । घृ॒म् । स्तव॑त् 1 तेप्प॑ । ऋ॒त॒ऽश्रु॒धा॒ । जोपऽवाकम् | वर्दतः । पजऽहोषिणा । न । दे॒वा | भुसयैः । चन ॥ ४ ॥ स्कन्द० यः स्टोचा है इन्द्रामी सुतेषु सोमेषु चाम् युवाम् स्वयत् आदरेण सौति, तेषु व्यत्ययेन षष्ठ्येकवचनस्य स्थाने सप्तमीबहुदघनमेशत् । तस्य ऋताहमा त्यस यज्ञत्य चा चर्धमिवारी जोषवाकम् बदतः । जुपी भीतिसेवनयोः । श्रोणयितृ सेव्यं चा वचनं जोषवाकः । भरपन्तोत्कृष्टस्तुतिरित्यर्थः । र्ता बदतः उच्चारयतः स्वभूते यज्ञे स्वभूतं वा सोमं हे पत्रदो- पिणा! पत्रम्' भने हविर्लक्षण बलं वा स्तुतिक्रियायियये तद्द्वन्तः पजा" भगिरस ऋष्य ऋत्विजो वा तेषां यत्स्यभूतं होतव्यं इविः तद्वन्तौ पञ्चहोधिणी ! देवा! देवौ ! न भस्रथः चन 'भसथः' { निघ २, ८ ) इत्यतिकर्मा, चनेति निपातः पदपूरणो वा कदाचिदपोत्यन्मिन् बाइथें । स्तुतिधवणसक्तो कदाचिदपि न अथः न विषभः सोमम् | उत्कृष्टस्तुतिश्रवणसक्तयोः पुषयोः भोजनमपि विस्तृतमिति” समस्ताः । यास्करस्वाह - 'जोधवाकमित्यविज्ञातनामधेयम्' ( या५,२२ ) इति । भविज्ञातम् भविष्प वचनं जोषयाक उच्यते । शन्न पूर्वस्मिन्धर्षे उत्तरसादत् भसभ इति क्रियापदमनुषज्यकवाक्यता योज्या | यः सुवैषु सोमेषु पुर्वा सम्यक्तीति तस्य यज्ञे सोमं भसथः अभीयः । पिचय इत्यर्थः । जोषवाकं स्थविस्पर्ट बदतः असम्यक् स्तुतः न कदाचिदपि अलग इति ॥ ४ ॥ ० यः इन्द्रामी] सुतेषु सोमेषु वाम् स्तौति, तेषु सोमेषु दे यज्ञस्य वर्धगितारी!। तस्य सोमम् अनीय इति वाक्यज्ञेषः । अथ योऽये जोपयार्क वदति। 'जोपवाकमित्य विज्ञातनामधेयं जोषयितव्यं भवति' इति । जोपाकम् पदतः समीचीनं बक्तुमशक्करप हे मार्जितहोपिणौ । न देवी तस्य सोममइमोय इति यास्क: { ५,११ ) ॥ ४ ॥ १. भारित भूफो. २-१. नुपि मूको. मास्ति वि एपं. ६-६. नास्ति७ि ३.वि. दि. ८. शर्के मुयो. ४. भाग्न मू ९. द्रभूको मुफ 11. निपातको १२. धुर्त को. १३. अ. को. १४. विस्मरतिमूको. १५. [अपि स्पष्ट फो