पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ६२, मँ १ ] मण्डलस् तहस्यानधन नाइकमैज्ञस्य मर्श विगा यजुषामर्थविज्ञानं शाह शाखाम् 'ह॒वेले(त्वा॒ा" इ) विन शाखा यजुपि श्रुता । नध क्रियापदं दष्टम् अपेक्षा जायते ततः ॥ १९ ॥ 'इपे घेत्याच्छिनीति" इति ब्राह्मण हश्यते यदा यजुषोऽयें सदा स्पष्टम् अवगच्छन्ति लौकिकाः ॥ २० ॥ ॠवस्तु परिपूर्णानापेक्षन्ते बहिः स्थितम् । विनियोगस्ततस्तासाम् ग्रहमानिर्द प्रदश्यते ॥ ३१ ॥ किञ्चयों विनियुज्यन्ते न वाक्यार्थानुरूपतः । देवता श्रुतिसामान्य विन्यासः अध्ययस्तथा ॥ २२ ॥ अभिदधस्वतः । छन्दांसि सूकसङ्ख्या च शब्दावृत्तिऋषिरुतया योजयत्तेच न बाक्पार्थस्य सिध्यति ॥ १८ ॥ व प्राह्मणे साझाम् ऋषयश्चापि दर्शिताः | अर्थवादे च सर्वेषां यच्छाटायकं विदुः ॥ २४ p ताण्डके शादधायन के तभा अस्माभिरभिदृश्यन्ते ऋचामपि मच नैवविध दृष्टम् अपोनु केनाऽऽइ शौनकः १ ब्राह्मणादाकृतरुरते: भेदकाः ॥ २३ ॥ “त्यान्मु क्षत्रियाँ अ.भ इति मरस्यानां सालबहानाम् साह्रै ३ से १, १, १, १, २. ५-५. देश हमार ३०, ११,२ ११.८७.१. धावृद्धोपदेशतः ॥ २५ ॥ माधुन्दसमित्याह 'वायुदा योहि दर्शत ** | भाकृत्या दश सुकानि सदापण्याइ शौनकः ॥ २७ ॥ । महर्षयः ॥ २६ ॥ दक्ति दृष्ट सूकेषु म त्रेनिफेतः" । " तम॑ त्वा गोत॑मो दि॒रा" मराजित ॥ २८ ॥ सू द्रोपदेशतः : वास्कोऽयवदिति ॥ १९ ॥ ३. मँवा ३,२,१३. ८.५,१९,१ ४. अश्यन दि ११,०८,९. २२२१