पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४८ श्राग्वेदे सभाप्ये [ अ५, २१, ये ८. दीसशक्तिकम् रुद्राप सूनुम् अपत्यभूतम् हवसा बाह्नानेन आ निवासे परिचरामि । लाइया- भीत्यर्थः 1 किमर्थम् । शभ्यते - दिवः पञ्चमीश्रुतेः आगन्तुमिति दोषः । धुलोकादागन्तुम् शर्धाय उत्साद्दाय । चुलोकाद॒सद्यज्ञं प्रति भागन्तुमुत्साई करिष्यतीत्येवमर्थमित्यर्थः । कस्मात् । उच्यते- 'यस्माय शुनयः सुद्धा वा दीप्ता वा मनीपाः स्तुतयः गिरयः न पर्वता इव आप: इव व उमाः प्रसङ्ख्याः सोनाः अस्पृधन्, स्पर्धन्त इव । यस्मादई शोभनतरा कई शोगनतरेत्येवं परस्परं स्पर्धायुक्ता इव स्तुतय उपकल्पिता इत्यर्थः ॥ ११ ॥ घेङ्कट० तम वर्धमानम् मारुतम् दीप्यमानायुधम् रुद्रस्य सूनुम् गणं स्तोत्रेण परिचरामि | दिवः चेमाय' शुचीनि स्तोत्राणि मेधा इव व्यासाः उद्गूर्णाः इतरेतरं रूपर्धन्ते ॥ ११ ॥ इति पञ्चमाष्टके प्रथमाध्यायें अष्टमो वर्गः ॥ [ ६७ ] "भरद्वाजो बार्हस्पत्य ऋषिः । मित्रावरुण देवता | त्रिष्टुप् छन्दः । विश्वे॑षां चः स॒तां ज्येष्ठ॑तमा ग॒ीभि॑मि॒त्रावरु॑णा बाबुधध्यै | सं या र॒श्मेत्र॑ य॒मनु॒र्य॑मि॑ष्टा॒ द्वा जनौ॑ अस॑मा॒ा ब॒हुभि॒ः स्यैः ॥ १ ॥ विश्वे॑षाम् । वः॒ः । स॒तान् । ज्येष्ठैऽतमा | ग्रीःऽभिः । मि॒त्रावरु॑णा | व॒कृ॒धध्ये॑ । सम् । या । र॒श्माऽइ॑व । य॒मनु॑ः । यमि॑ष्ठा | द्वा | जना॑न् । अस॑मा | वा॒ाहुऽभि॑ः । स्वैः ॥२१॥ स्कन्द० "विश्वेषां वः' मैत्रावरुणमेकम्"। मित्रावरुणदेवयमेतत् सूक्तम् । विश्वेषाम् निर्धारण इये पष्ठी | सर्वेषाम् नः युष्माकम् सताम् मशखानां देवानां मध्ये ज्येष्ठतमा अतिशयेन प्रशो भीभिः मिश्रावरणौ पादृषध्यै अर्थ वर्धषितुम् शाड्यामीति शेषः । 'या थौ रश्मा इव रश्मयो रज्जयः वाभिरिव सम्यमतुःसंगतवन्तौ । यद्धवन्तावित्यर्थः । यमिष्ठा अविशयेन यधारौ ✓ द्वा द्वावपि जनान् शत्रुभूतान् मनुष्या असमा असध्यावन्यदेवैः । केम संयतवन्तौ । बाहुभिःस्त्रैः आत्मीयैरेय ॥ १ ॥ घेङ्कट० सर्वेषामेव विद्यमानाना* युष्माकम् अतिशयेन प्रशस्यौ स्तुतिभिः मिश्रावरणौ मवृत्तोऽई वर्धयि तुम् । सम्यमतुः या रश्मिनेषन यन्तारी द्वौ मिटिक" जनान् असरको केनचिदपि बाटुभिः आत्मीयैः ॥ १ ॥ इ॒यं मद् वी॒ म स्तु॑णीते॒ मनी॒ीपोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छे । य॒न्तं नो॑ मिन्नावरुणा॒ावट॑ष्टं उर्दिद्वौ वरुध्य सुदानू ॥ २ ॥ १-१. पहामी मूको. २-२. मान्को. २. नाग सूफो. ४.४. माहित गूको. ५. "छणी देव विका ६-१ ७. येच वि. ८. स मुको २६४६१०दिमा विभ: महीनेज ए. ले को. ९ प १० भ. ११. सुटियम् मूडो. १२. बौदि वि.