पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाम्ये वा, तासामभिभवितारः है इन्शविष्णू | सधमादः सह युवराभ्यां माद्यन्तीति सधमादः आ वहन्तु ज्ञानयन्तु । युवामपि जुषेथाम् सेवेथाम् विश्वा सर्वाणि हवना श्राद्धानानि मतौनाम् मेधाविनामस्माकम् । उप ब्रह्माणि 'ब्रह्म' (निध २,७ ) इत्यञ्जनाम, तस्य कर्मभूतस्य उपेवि चोपसर्ग श्रुतेयोग्य क्रियापदाध्याहारः । उपगच्छवम् नानि सोमलक्षणानि । शृणुतम् च गिरः स्तुतिलक्षणा वाचः मे मम ॥ ४ ॥ [ अ५ अ १ व १३. भ बेङ्कट० आ यहन्तु वाम् अधाः शत्रूणां सोढारः ह्नानानि स्तोतॄणान्, उप शृणुतम् व शस्त्राणि गिरः च मदीयानि ॥ ४ ॥ इन्द्राविष्णू | सद् मदन्तः । जुषेथाम् विश्वानि इन्द्रा॑विष्णु तत् प॑न॒षाय्मै॑ वा॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे । अकृ॑णुतम॒न्तरि॑क्षं योऽप्र॑थतं जीवसै नो॒ रजाँसि ॥ ५ ॥ इन्दो॑विष्ण॒ इति॑ । तत् । प॒न॒पाप्य॑म् । आ॒म् । सोम॑स्य । मदे॑ । उ॒रु | च॒क॒माये॒ इति॑ । अकृ॑णुतम् । अ॒न्तरि॑क्षम्। वरी॑यः । अप्र॑थ॒तम् | जी॒वसे॑ । नः॒ः । बजसि ॥ ५ ॥ स्कन्द० हे इन्द्राविष्णू! तत् पनमाश्रम् स्तोतब्यम् वाम् युवयोः । यत् किम् | उच्यते – सोमस्य मदे सतिसप्तमी | सरुद्रब्दश्रुतेथेच्छन्द्रोऽध्याहार्यः । यत् सोमस्य मदे सति । सोमेन मौ सन्तानित्यर्थः । उग बहु चकमाथे कामथः । शत्रूनन्वेषमाणौ परिश्रमथ इत्यर्थः । यच अकृणुत्तम् बृष्टिभानद्वारेण कुरुथ: अन्तरिक्षम् वरीयः उत्तरम् । अथवा अकृणुतमिति कृपयेतेहिंसार्थस्य रूपम् । 'धिन्विकृष्णयोर च' (पा ३, १८० ) इत्येवम् उकारः प्रत्ययः अकारश्चान्तादेशः । हिंस्या अन्तरिक्षम्। अन्तरिक्षस्य च हिंसा तदाश्रितस्य मेघस्य हिंसथा। यद्य वस्तरमन्तरिक्षमाश्रित्रम् मेघं हिंस्थ इत्यर्थः । यच्च अप्रथतम् पृथूनि कुरुथः | दत्य इत्यर्थः । जीबसे जीवनाय नः अस्माकम् रजांसि उदकानि वृष्टिलक्षणानि ॥ ५ ॥ येइट० हे इन्द्रा विष्णू ! रात्, सोतम्यम् युवयोः । सोममदार्थ युवा उरूति पदानि विक्रमे । तथेदम् अन्तरिक्षम् अकृणुतम् उत्तरम् । तया सर्वान् लोकान् अस्मार्के जीवनाय अप्रथतम् ॥ ५ ॥ इन्द्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्र॒द्वाना नम॑सा रातहव्या | घृता॑सु॒ती॑ती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्वः॑ः क॒लच॑ः सोम॒धान॑ः ॥ ६॥ इन्द्रा॑बिष्णो॒ इति॑ । ह॒विषा॑ । य॒वृधा॒ना । अम॑ऽअङ्कामा | नम॑सा । रात॒ऽव॒न्या । घृता॑स॒ इति॒ घृ॒त॑ऽआलुती । द्रवि॑णम्। घुत्त॒म् । अ॒स्मे इति॑ स॒मु॒द्रः ॥ रथ॒ः 1 च॒न्च॑ः1 सोम॒ऽधान॑ः ॥६॥ 3. "शदिनोऽस्मा मुफो. २ को सनि वि रचनानि प्र मुझे. मारित वि.

  • . fin f' .

६. [धवामय मूको. ७. कृपेर्दिा xि. ८. दो. १० सोम म 11. भारित वि