पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२५. ऋग्वेदे समाप्ये [ अ५ अ १, १५० दिवः सुलोकस्य रोहासि शारोहणस्थानानि अत् आरोहति पृथिव्याः सकाशात् । उच्चन् ह्यादित्यः पृथिवीमिव निर्भिद्योगच्छन् दृश्यते, थत एबम् उच्यते – पृथिव्या इति । आरोहंश्च अरीरमत, उपरमयति च किञ्चित् यद्वात्रिचरम् पतमत् च किञ्चित् यद्दिवाचरम् अभ्वम् मद्दद् भूवजातम् ॥ ५ ॥ 1-1 वेष्ट्वट० उत् अयच्छद् शाक्रन्दितेय वाहू हिरण्मयी सविता शोभनावयवौं । दिवः उच्छ्रितानि स्थानान्य- धिरोति । पृथिव्याः पर्यन्ता दिशो रमयति । जगत् पातयति च तस्मिन्महत् सुखमिति ॥ ५ ॥ इ॒मम॒द्य स॑वितर्या॒मनु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्ये॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य दे॑व॒ भे॑र॒या पि॒या वा॑म॒भाज॑ः स्याम ॥ ६ ॥ वा॒मम् । अद्य ॥ स॒वि॒ितः । वा॒मम् । ऊ॒ इति॑ । श्वः । दि॒वेऽदि॑ने । वा॒गम् | अ॒स्मभ्य॑म् | स॒र्व॒ः | वा॒मस्य॑ | हि । क्षय॑स्य । दे॒त्र॒ । भूरेः । अ॒या । धि॒या । वाम॒ऽभाज॑ः १ स्या॒म॒ ॥ ६ ॥ 1 स्कन्द्र० बामम् प्रशस्यं 'वननीयं चा" धनम् अय हे सवितः । वागम् उ उकार सुवायें। चाममेद व. न चालैवश्व चकेवल कि तर्हि । उत्तरकालमपि दिवेदिषे अद्दन्यहनि चामम् धनम् अस्मभ्यम् सावी: अनुजानीयाः । दवा इत्यर्थः । किन वामस्य हि प्रशस्यस्यैव बननीयख वा क्षयस्य निवासस्थानस्य हे देव भूरेः बहुनः अया धिया अनेन यागलक्षणेन स्तुतिलदाणेन वा कर्मणा साकाङ्क्षात् स्यामेत्यस्यानुष । स्वामिन इति च वाक्यशेषः । युप्मप्रसादेन वयं स्वागिन स्याम अथवा वामस्येवादो द्वितीयार्थे पष्ठो। सावीरित्येवच" पुरस्तानिर्दिष्टमनुषतव्यम् । वामं क्षयं च दया इत्यर्थ. बामभाजः स्याम अन्येषां च मशानां वननीयानां दार्थानां सम्यकारो वयं स्याम ॥ ६ ॥ बेङ्कट० धनम् अय श्वः दिवेदिवे सवित अस्मभ्यम् प्रयच्छ, बामम् एव सावीः | चामस्य हि वासयितु हे देव' 1 यहो. वयं सम्मत्तारः स्याम देवाऽऽ६- शनेन कर्मणा जयम् घामभाञ स्याम ॥ ६ ॥ इति प्रथमाष्टके पञ्चमाध्याये पञ्चदशो वर्ग." 11 [ ७२ ] "भरद्वाजो थाईरपत्य ऋषिः । बृहस्पतिर्देवता । त्रिष्टुप् छन्द्र इन्द्रा॑सोमा॒ महि॒ तद् वाँ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ च॒क्रथुः । यु॒वं सूर्ये विवि॒दध॑र्य॒वं स्ववि॑श्च॒ तम॑स्यइतं नि॒दश्च॑ ॥ १ ॥ 3.9 प्रविल्या उपन् भूको. V. *7181. भत्रि. ४. बाद विलाई एम ८.८ पननीय मो. ९.वि. २. भष मूको. ३.३. "चरम् बजानम् विसरम् जाम् ५ोजि ६. "हसि मूको. १०. देवक. म्फो. १. मूको. १२.. १३.वि. प्रप म्फो. मूको मेमूको १६ दि. १७-१ गारित को