पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ७० मे ७ ] नवमं मण्डलम् सर्वमनुष्यम् भवति । सर्वे हि मनुष्या उदके सङ्गच्छन्ते । प्रशंसार्थम् 'सः कपू' मनुष्यं वृणोरो सुकर्मा ॥ ६ ॥ रु॒वति॑ भीमो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृगे शिशा॑नो॒ हरणी विचक्षणः । आ योनि॒॑ सोम॒ः सु॒कृ॑तं॒ नि पौदति ग॒व्यय त्वम्भ॑वति नि॒र्णग॒व्ययो॑ ॥ ७ ॥ रु॒वति॑ । भी॒मः । वृष॒भः । त॒वि॒ष्यया॑ । शृने॒ इति॑ । शिशा॑नः । हरि॑ण॒ इति॑ । वि॒ऽच॒क्षणः । आ । योनि॑म् । सोम॑ः । सु॒ऽर्कृतम् | नि । सी॑द॒ति॒ | ग॒व्ययो॑ | त्वक् | भ॒व॒ति॒ | नि॒ऽनिक् । अ॒व्ययो॑ ॥ । बेइट० शब्दायते भीमः वृषभ बच्छ्याने तीक्ष्णीकुर्वन् हरितवर्णे विद्रष्टा । सोमः सुसंस्कृतम् । तस्य निर्णेक्सी गव्या त्वक् भवति । भानहुद्दे हि एवम् अविमयी च तद्धि पनिं भवति ॥ ७ ॥ योनिम् भ नि सीदति चर्मणि अभिषवः । शुचिः पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒न्यैधाविष्ट सार्नवि । जुष्ट मि॒त्राय॒ वरु॑णाय वा॒यवे॑ वि॒धातु॒ मधु॑ क्रियते सु॒कर्मभिः ॥ ८ ॥ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरि॑िः । नि । अ॒ध॒विष्ट॒ । सान॑वि । जुष्ट॑ः । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒ियते॒ | सु॒कर्म॑ऽभिः ॥ ८ ॥ शुचिः वेङ्कट० शुचिः शोधयन् आत्मीयं शरीरम् अरेपसम् हरितवर्णः सोमः भविमये समुच्छ्रिते पवित्रे न धीयते । पर्याप्त * मित्रादिभ्यः त्रिसन्धानम् मधु क्रियते ऋत्विग्भिः | दक्षा पयसा संस्पृष्टः सोमः त्रिधातु मधु भवति ॥ ८ ॥ पव॑स्य सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दं सोम॒धान॒मा वि॑श | पु॒रा नौ वा॒ाधाद् दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥ ९ ॥ पव॑स्च । सोम॒ । दे॒वऽत्रतये॑ । वृषा॑ | इन्द्र॑स्य । हार्दि । सोम॒ऽधान॑म् । आ । विश पु॒रा । नः॒ः । बा॒धात् । दुःऽउ॒ता । अति॑ । पा॒य॒ । क्षेत्र॒ऽचित् । हि । दिर्शः । आह॑ । वि॒ऽपृच्छ्रते ॥ बेङ्कट० पवस्व सोम | देवयानाय रश | अथ इन्द्रस्य प्रियम् सोमनिधानं पात्रम् आ विश पुरा अस्मान् बाधाया. दुरितानि अति पारय मार्गशो हि मार्गान् मूते विवृच्छते । स्वम् अस्मान् रक्षेति' ॥ ९ ॥ तथा हि॒तो न सप्ति॑र॒भि वाज॑म॒पे॑न्द्र॑स्येन्दो ज॒ठर॒मा भ॑वस्त्र । नि॒ावा न सिन्षु॒मति॑ परि॑ वि॒द्वाञ्छूरो न यु॒ध्य॒न्नव॑ नो नि॒दः स्वः॑ः ॥१०॥ १-१. स्वकं अ: मकै दि ४. बतोत्यर्थः भ ५०५, नारित वि. वृति वि ८. नास्ति वि. २. निकी विभ' निर्णेश्रो वि २. वित्र परिशुद्धम् अ ६. भस्मान् मूको. ७-७. लंदोषि विका'; "वि