पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२०४ ऋग्वेदे सभाध्ये [ अ ७, अ५ व ३०० विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् | च॒नम् । के॒तुम् । जाने॑ता । । ज॒जाव॑ । स । आ । य॒ज॒स्व॒ । नृ॒ऽयतो॑ । अनु॑क्षा | स्पा॒ा | इ । क्षुमती । नि॒श्वज॑न्या ॥६॥ वेङ्कट० विश्वेषाम् हि यज्ञानाम् मुखम् चित्रम् प्रज्ञापकम् जनविता स्वाम् जजान T अनु आ प्रयच्छ सर्वजनहितानि ॥ ६ ॥ स त्वम् दामादियुक्ता भूमी स्पृहणीयानि च अन्नानि शब्दवन्ति प्रसिद्धानि यं त्वा॒ द्यावा॑पृथि॒नी पं लाप॒स्त्वा सो सुजन॑मा ज॒जान॑ । पन्या॒मनु॑ प्रवि॒द्वान् पि॑तु॒याणि॑ घ॒मद॑ग्ने समधा॒नो वि भा॑हि ॥ ७ ॥ यम् । त्वा॒ । द्यावा॑पृथि॒त्रौ । यम्। आ॒ । आप॑ । त्वष्ट 1 यम् । ध्वा॒ । सु॒ऽजनि॑मा । ज॒जानं॑ । पन्या॑म् । अनु॑ । प्र॒ऽनि॒द्वान् । पि॒तृ॒ऽयान॑म् | द्यु॒ऽमत् । अ॒ग्ने॒ | स॒ऽधान । वि॒ | महि॒ ||७|| बेट यम् त्वा यो लोका. अनीजनन्, यम् च खाम्, त्वष्टा शोभनजनन सत्य पन्थानम् अनु प्रजानन् पितृयानम्, येन मनुष्या पितॄन् प्रति गच्छन्ति, दीप्तियुक्तम् अप्ने । समिध्यमान विभाहि ॥ ७ ॥ ' इति सप्तमाष्टके पञ्चमाध्याये त्रिंशो वर्ग' [३] 'नित आप्त्य ऋषि । अभिर्देवता निष्टुप् छन्द । इ॒नो रा॑जन्नर॒तिः समि॑द्ध॒ो रौद्रो दक्षय सुपुमाँ अ॑दर्शि | चि॒िकिद्धि भा॑ति भासा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥ १ ॥ इ॒न । राजन् । अर॒ति । समूऽईद्ध | रौद्रं । दक्षय | सुसुऽमान् । अदर्श । चि॒फित् । वि । भा॒ाति॒ । भा॒ासा । बृह॒ता । अति॑नम् । ए॒ति॒ । हश॑तम् । अ॒प॒ऽअज॑न् ॥ वेङ्कट० ईश्वर राजन्! गन्ता समिध्यमान रौद्र दुरुपसर्प वृद्धयर्थम् मनुष्याणा शोभनप्रसव दृश्यते । प्राज्ञ " वि भाति तेजसा महता। रात्रिम् ' च गच्छति श्वेताम् ” दीप्सिम्" विसृजन् ॥ १ ॥ १२ कृ॒ष्णा यदेनी॑म॒भि वर्म॑सा॒ा भ्रूज्ज॒नय॒न् यो बृह॒तः पि॒तुर्जाम् । ऊ॒र्ध्व भानुं सूर्य॑स्य स्तभायन् दि॒नो वसु॑भिरतिर्न भांति ॥ २ ॥ १ मास्ति वि २-२ मसा प्रच्छा वि ५ त्रवि अ ६ "न जन् वि अ", "नजन वि. मूको जन् यमरन् विक्ष, जन् यम वि. ● १३ निजाम् वि ॲ'. वि' अ १० ३. दसामियु' वि अ. ७. प्रयतिग' वि', म°वि. ४. "मि मूको ८८ नास्ति १२. ता प्रयन्निग अ ११. "तिम्, वि' अॅ.