पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १०, १४] दशमं मण्डलम् , सेदानुकम्पयो । बत खिनो दुर्बल वत अनुकम्प्यश्च असि भवसि त्व हे यम! न एव शब्द समुच्चये । न च ते तव मन मनोगत सङ्कल्पमित्यर्थ हृदयम् च बुद्धिगतम् अध्यनसायवेत्यर्थ । अविदाम विज्ञानीम केन कारणन दुर्बल इति, अथवा ज्ञात तन दौर्बल्यकारणम् । किम् | उच्यते--मत्त अन्या काचित् स्त्री क्लि त्वाम् शय्यागत रतिकाले परि स्वजाते परिष्वक्ष्यते' । किमिव । कभ्या इव युतम् यथा कक्ष्या रज्जुरात्मना युक्त सम्बद्ध गाढमश्व परिष्वजते, एवम् लिनुजा इव वृक्षम् यथा च लिवुजा वल्ली वृक्ष गाढ परिष्वनते, तद्वच्च अन्यस्था कस्पामपि स्त्रियाम् भासक्तत्वात् दुर्बलोऽसि । अत एव च मा परिष्वक्तु नेच्छसीत्यभिप्राय ॥ १३ ॥ चेङ्कट० चत बलादतीतों दुर्बल चत असि यम 11 बतेति निपात खेदानुकम्पयो । 'न एवं ते मन हृदयम् च जानोम | अन्या क्लि त्वाम् परिश्वक्ष्यते कक्ष्या इव युक्तम् अश्वम् । 'लिवुना लीयते व्रततिर्भवतीति विभजन्तीति' ( या ६, २८ ) सा इव च वृक्षम् इति ॥ १३ ॥ अ॒न्यमु॒ षु त्वं य॑स्य॒न्य उ॒ त्वां परि॑ जाते॒ लिषु॑जेन वृक्षम् । तस्य॑ वा॒ा त्वं मन॑ इ॒च्छा स वा तवावा॑ कृणुष्प संविदं सुभद्राम् ॥ १४ ॥ ते॒ | यु॑जाऽइव | वृक्षम् । अ॒न्यम्। ऊ॒ इति॑ । सु ।त्वम् । य॒मि॒ । अ॒न्य । ऊ॒ इति॑ । त्वम् । परि॑ तस्य॑ । वा॒ा। त्वम् । मन॑ । इ॒च्छ | स । वा । तर । अर्ध । कण॒ष्व॒ । स॒ऽनद॑म् । स॒ऽभद्रम् ॥१४॥ उद्गीथ० सेयमेवमुक्ते यम प्रत्याचक्षाण प्रत्युवाच । अयम् उ सु पूजितार्थे । अन्यमवाऽभिपूजित कञ्चित् योग्य पुरुषञ्च यमि ! क्षम् प्रततिरिव वृक्षम्, न मा भ्रातृत्वकारणनाऽयोग्यत्वात् अन्य परि रखजाते परिष्वक्ष्यते । नाऽद्द परिष्वने भ्रातृत्वात् । तस्य वा वाशब्द समुचयार्थे । तस्य च त्वयोग्यस्य मन चित्तम् आत्मोयम् इच्छ, चशे कर्तुमिति शेष । तस्य च त्व वदावतिनी भवेत्यर्थ । १० स वा१० तव स च पुरुषस्तर वशवती । भवत्वित्यनुवर्त्तते । अथ अथ परस्परवशम् कृणुष्व कुरु तेन सह मविरम् परस्परसम्भोगमुखसवित्तिम् सुभशम् सुकल्याणीम्, इहलोकपर | काsविरोधिनीमित्यर्थ ॥ १४ ॥ उशब्द एवंशब्दार्थे । सुशब्दोऽभि- हयमिव परियडक्ष्यसे लिवुना इव उ अन्यथ त्वद्योग्य एवं त्वाम् घेङ्कर० अन्यम् एव त्वम् यमि । परिवह्यस", अन्य च त्वाम् परिष्वक्ष्य तथा सहि तस्य या त्वम् मन इच्छ, "स वा" तथ इच्छतु मन । कल्याणीमिति ॥ १४ ॥ " इति सप्तमाष्टके पष्ठाध्याये अष्टमो वर्ग पर परिष्वय क्ष वि. था. ६,२०,११,३४ पत्रक व्याख्यात द्र ६-६ ममनेव वि, यमनत्र क्ष ७ पानाम अर, जानोम वि ११ प च्यवयसेवि, परिषद अ १४ नास्ति वि भ'. १५. "पर्मि० वि भ', नामको १३ सिवि अ. ४०५ परिष्यमूको घ. दानेनो नि तितो अ ३. ८. स्वद १२. १६१६ लिबुजा इव वृक्षम् ॥ कृणुष्व तेन संविदम् १३शी १४सी धर्षो ५. बस मूको. ९ डिनोव वि. परिभ नास्ति मूहो.