पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४४ ऋग्वेदे सभाष्ये [ अ ७, अ ६, व १०. यः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मतैः । अदा॑त् । सह॑सः । स॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ । इ॒प॑ग् । दधा॑नः । वह॑मानः । अ॒र्कैः । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒प॒ति॒ । द्यून् ॥ ७ ॥ उद्गीथ० यः ते तव स्वभूतां हे अमे! सुमतिम् शोभनां स्तोतॄणां यष्तॄणाचानुमादिकां बुद्धिम् मर्त. मनुष्य स्तोत्राख्यो राष्ट्राख्या अक्षत् अनोति । स्तुतिभिर्हविर्भिश्च त्वामनुग्रहशीलं परिचरतीत्यर्थः । हे सहसः सूनो ! चलस्य पुत्र ! सः मनुष्यः अति शृण्व श्रूयते सर्वांझो- कानतीस प्रकर्वेण धूयते इपम् अन्नम् दधान इष्टान्यर्थिभ्यो ददत् वहमानः उद्यमानश्च अश्वेः । उत्तरकालम् देवो भूत्वा युमान युस्थानवान् दीप्तिमान् या अमवान् भात्मवांश्च स्वाधिकार प्रति यलवान् वेत्यर्थः । भूपति भवति । कियन्तं कालम् । उच्यते - आ धून 'युः' इत्यहर्नाम ( तु. निघ १,१ ) | आचन्द्रार्कमित्यर्थः ॥ ७ ॥ चेङ्कट० यः तव अम्ने! सुमतिम् "मनुष्य: अश्नुते वलस्य पुत्र!, सः अत्यन्तम् प्र स्तूयते । असम्' धारयन् उद्यमानः अश्वैः अभिभवति सः दीप्तिमान् बलवान् दीप्तान् शत्रूनिति ॥७॥ यद॑ग्न ए॒षा समे॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र | रत्ना॑ च॒ यद्वि॒भजा॑सि॒ स्वधावो भागं नो अन॒ वसु॑मन्तं चीतात् ॥ ८ ॥ यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽहु॑तिः । भत्रा॑ति । दे॒वी । दे॒वेषु॑ । यज॒ता । य॒जत्र | । रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि | स्व॒धा॒ऽव॒ः | भागम् । नः॒ः । अत्र॑ | वसु॑ऽमन्तम् । वी॒तात् ॥८॥ उद्गीथ० यत् यदा तु अमे एवा अस्मत्कृता समितिः स्तुतिसङ्गतिराहुतिसद्गतिश्च भवाति देवी दीप्ता गुणैः। क्व" । उच्यते – देवेषु । कोदृशेषु । यजता यजतेषु यष्टव्येषु । देवाः यष्टव्या— अस्माभिः स्तूयन्ते इज्यन्ते चेत्यर्थः । हे यजन ! यष्ट्रव्य ! | रला रखानि च धनानि यत् यदा विभजासि सोनृभ्यो यष्भ्यश्च विभजसि हे वधावः । १० हविरझवन् ! भागम् अंशम् नः अस्मान् प्रति अन वाले, तदेश्यर्थः । चसुमन्तम् धनवन्तं नानाधनाययव सर्वकार्यनिर्वर्तन- क्षममित्यर्थः । वीतात् 'तुझोस्तातडा शिष्यन्यतरस्याम् (पा ७ १, ३५) इति हेःस्थानेऽत्र वात अन्तर्णीतण्यर्थश्चात्र द्रष्टव्यः । वायय गमयासभ्यं देहीत्यर्थः ॥ ८ ॥ चेङ्कट० यदा" अप्रै! एपा समितिः भवति देवी देवेषु यष्टव्येषु यष्टव्य ! यदा सङ्गच्छन्ते" देवाः यदाथ रमणीयानि घनानि "तोतृभ्यो विभजसि बळवन् ! १७ तदानीम् अस्माकमपि बहुवम्" , भागम् अंश प्रयच्छेति ॥ ८ ॥ 1. टात् स वि: टानू भ. ५.५० श्यो...त्रि स ६६. ९. विभजासि भूको. १२-या मूको. १७-१७ न्यो वि; मुक. २. उद्यामः का वि सूय धारतेन्नम् मूको. बय मूको. ३ भइतोत्तर मूको. ४. नास्ति मुको. ७ नास्ति मूको. ८. [व ( १० विण म्या 11. वर विश्र १२. यह या सूको. छवि अ. १६. "यामिधाप्न वि. १८. बहवम् नि मनुवा बर्डवसम् वि. १४. नारित वि. यो ददानि म