पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू १४ मे १४ ] दशर्म मण्डलम् ३३८७ हास्य कृषिमेव करें। विते धने म्यायोपाचे रमस्त रविं बुरु सन्तोपं भावय, न कारणात् कृषिमित् कृपस्वेति किञ्चनान्यायोपाते रातानि, बहु मन्यमानः । कस्मात् प्रवीमि । यस्मात् तत्र कृषी कृष्यमाणार्या सत्याम् गायः, भवन्तीति शेषः | तन एव जाया भवति । तत् मे वि चटे, तदेय माँ विविधम् आख्यातनान् 'श्रुतिस्मृत्यागमसम्प्रदाय करणः सर्वात्मा सविता 'मादित्य इत्यर्थः', अयम् नभसि दर्शनगोचरतामापनः नः अर्यः सर्वस्येश्वरः ॥ १३ ॥ क्षात्मीये धने रमस्व तदेव बहु मन्यमानः | वेङ्कट० 'अक्षैः मा दीव्यः । कृषिम् एव कृपरव | तत्र कृप्याम् गायः स्तिय | सन्ति, तत्र जाया। तत् मे वि चष्टे सविता अयम् ईश्वरः ॥ १३ ॥ मि॒त्रं कृ॑णुध्र्ध्वं खरा॑ मृ॒ळता॑ नो॒ मा नो॑ घृ॒रेण॑ चर॒ताभि घृ॒ष्णु । नि चो॒ नु म॒न्युवि॑शता॒मरा॑तिर॒न्यो च॑भ्रूणां प्रसि॑तौ न्य॑स्तु ॥ १४ ॥ मि॒त्रम् । कृ॒णुय्व॒म् । खलु॒ । मृ॒य्त॑ । नः॒ः । मा | नः॒ । घृ॒रेण॑ । च॒रत । अ॒भि । धृष्णु नि । ब॒ः । नु । म॒न्युः । वि॒िशताम् । अरा॑तिः। अ॒न्यः । ब॒भ्रुणाम् ॥ प्रऽसि॑तौ । नु । अ॒स्तु ॥१४॥ प्रथमैया | अभिष्टष्णुना (?) सर्वार्थापहारित्वाद् घोरम् "उच्यते । नः मृळत कुरुत चरत च युष्मासु अस्मत्तः अन्यः अरातिः उद्गीथ० मित्रम् स्निग्धम् शृणुध्वम् यूयम् अभि धृणु तृतीयायें सर्वार्थानामभिभविना, अपहारिणेत्यर्थः । मा नः घोरेण अक्षव्यसनम् अस्माकं 'भा कात्यर्थः । किं ताई करवाम। सुखमम्मभ्यमित्यर्थः।। वः मन्युः नु नि विशताम् । द्वेषु अस्मष्ठः बभ्रुणाम् दध्रुवर्णानां युष्माकम् अक्षाणां सम्बन्धियां प्रसितौ प्रबन्धन "व्यसनलक्षणे नु" शिमम् अस्तु भवतु । क्षम्यस्य अस्मच्छन्त्रोः अक्षव्यसनमस्तु, माऽस्माकमित्यर्थ." ॥ १४ ॥ बेङ्कट० मैत्रीम् अस्मासु कृणुध्वम् । सुखयत अस्मान् । "मा अस्मान् घोरेण अमैत्र्या अभि चरत। अन्यः बभ्रुवर्णानां प्रबन्धने ४१: शत्रुभूतो युष्माकम् मन्युः नि विशताम् विरमतु । भवतु ॥ १४ ॥ " इति सप्समाष्टके अष्टमाध्याये पञ्चमो वर्गः ॥ [३५] "लुशो धानाक ऋषिः । विश्वे देवा देवता । जगतो छन्दः, ग्रयोदशीचतुर्दश्यौ। त्रिष्टुम अयु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ो ज्योति॒र्भर॑न्त उ॒पस॒ो व्यु॑ष्टिषु । म॒ही द्यावा॑पृथि॒वी चैतामोऽद्या दे॒वाना॒ामव॒ आ वृ॑णीमहे ॥ १ ॥ ८. श्रहारवाद १२-१२. क्षणेन १४-१४. नास्ति वि. १. तद्वैव मूको २-२. °सम्नदान करणसर्वात्मा मूको ३३. दिपये: मूको. ४.४. न भवसि दर्शनगोचरवाव ७.७. नास्ति मुको ११. न्यान् मूको. ६. किस दि अ'; कितवः वि. नः मूको. ५५. नास्ति वि मूको. ९-९ मास्य' मूको, १०-१०० उच्याम सभ्यमित्यर्गः नको. मूको. १३. यैः । इत्यृग्वेदमाध्ये उद्गीथाचार्यकृतौ प्रमेति सूक्तं समाप्तम् विका, १७. मूको. १५. सुटं वि स धृष्ट वि. १६. बभ्रु० मूको.