पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्येदे समाप्ये [ अ५, थ, ८ व २४ सम्छेतारम् मघवा सूर्यम् भजयत्। एतदेव प्रत्यक्षम् - न सत् शदीयम् बीर्यम् अन्य धनुक्तु शङ्गोति, न प्रस न अपि नूतनः ॥ ५ ॥ इति सप्तमाष्टके अष्टमाध्याये चतुर्विंशो धर्म ३४३८ विशँविशं म॒घवा॒ा पर्य॑शायत॒ जना॑नां॒ धना॑ अव॒चाक॑श॒द्वृषा॑ । यस्याह॑ श॒क्रः सव॑नेषु॒ रय॑ति॒ स वैः सोमे॑ः सहते पृतन्प॒तः ॥ ६ ॥ विश॑म्ऽविशम् । म॒घऽ। परि॑ । अ॒शा॒य॒त । जना॑नाम् । धेनः॑ । ऋ॒व॒ऽचाशत् । वृर्षा । यस्य॑ । अह॑ । शुक्र । सर्व॑नेषु । रण्य॑ति । स । वै । सोमे॑ । स॒ह॒ते । पृत॒न्य॒त ॥ ६ ॥ गरवा च जनानाम् यजमानजनानौ ५ , उद्गीथ० विश विशम् मघवा इन्द्र सर्वान् जनानू परि अशायत पर्याप्नोति प्रतिगच्छतीत्यर्थं श्वभूता घेना आहुती 'अवचाक्शत् सत्येना- भिपश्यति हूयमानलक्षणा सवस्ता अनौ दृष्ट्वा चामिमुसेन प्रतीच्छतीत्यर्थं । अथवा धेनेति वाङ्माम | दर्शनेन चात्र श्रवणमुच्यते । घाच स्तुती शृणोतीत्यर्थं वृथा घर्पिता इन्द्र | किय यस्य अह यस्यैव यजमानस्य स्वभूतेषु सवनेषु तृषित 'शक इन्द्र रयति तृप्तिनिमित्ता प्रीति क्रोति, स यजमान पर सोमे इन्द्रस्य तृतिनिमित्ता तत्प्रसादात् राहते अभिभवति घृत यत सद्ग्राम कर्तुमिच्छत स्वशत्रून् ॥ ६ ॥ चे20 सर्वान् मनुष्यान् मघवा परिशेते जनानाम् 'स्तुतो अवदोपयन्' पा यस्य एवम सवनेषु रमते, स तीव्रे प्रदीयमाने " सोमे अभिभवति शत्रून् ॥ ६ ॥ प्रीतिमुत्पाच . आपो॒ न सिन्धु॑म॒भि यत् स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रे॑ कुल्या इ॑व हृदम् । चर्ध॑न्ति॒ निप्रि॒ महो॑ अस्य॒ सद॑ने॒ यषु॒ न वृ॒ष्टिदि॒व्येन॒ दानु॑ना ॥ ७ ॥ आप॑ । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑स । इन्द्र॑म् | कुल्या ऽईथ । ह॒दम् । ३ वर्धन्ति । विप्रा॑ । मह॑ । अ॒स्य॒ । सद॑ने । यज॑म् । न । वृ॒ष्ट । दि॒व्येन॑ । दानु॑ना ॥ ७ ॥ उद्गीथ० आप न यथा आपो वृष्टिलक्षणा भूमौ पतिता सत्य. सिन्धुम् नदीं प्रति गच्छन्ति, कुत्या इव हृदम् यथा च कुल्या शब्दकारिण प्रह्लादिन वा समुद्र प्रति गच्छन्ति एवम् यत्" इन्द्रम् रिङ्गव्य त्यय कार्य | यम् इन्द्रम् अभि समक्षरन् आभिमुख्येन सम्यक् क्षरन्ति गच्छन्ति सोमास सोमा | रास्य अस्य इन्द्रस्यार्थाय वर्धन्ति वर्धयन्ति विप्रा मेधाविन ऋत्विग्यजमाना । किम् । मह महत् पूजित वा हविर्जाव च सदने स्थाने वैद्याख्ये, स्थिता इति शेष । किमिव 9 भजनयत् वि ert, २-२. ए० शेनव प्रधान कि अ भूको ५ आहुति मूको ३३ नास्ति मूको ६५ अपचाकशव स येनाभिपश्यति हूयमान बन्द मूको चानिमु मूको ८ तृविता मूको ९९ स्तुतिं वदोरयन् वि अ', स्तुतिरपदीपयन् वि. ११ यम्भूको, १२ नाहित मूको. ७७ ४ चेनार्दा ततस्तना भनाई ट्वा १० दौ० वि.