पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३९० ऋग्वेदे सभाध्ये प्र ॥ ब्रह्म॑ । ए॒तु॒ । सद॑नात् । ऋ॒तस्य॑ | व | र॒श्मिभिः॑ स॒सृजे | सूर्य॑ । गा । 1 वि | सानु॑ना । पृ॒थि॒नी 1 स॒त्रे॒ । उ॒ । पृथु । प्रतीकम् । अधि॑ि । आ । ईधे । अ॒ग्नि ॥१॥ वेङ्कट० वासिष्ट वैश्वदेवम् । प्र एवं स्तुति श्रौतीम् वृक्ष आदित्य उवकस्य सदनात् दिव 1 व सृजति उदानि सूर्य रश्मिभि | तत उच्छ्रितेनौषधिवनस्पतिसाहेन विस्तृताऽस्ति पृथियो मद्दती | सञ्जातेषु दोषधि वनस्पतिषु प्रथिवम् प्रतीक्म् उच्चरवैदिक्षणमङ्गम् अधि प्रज्वाल्यते अभि ॥ ॥ [५ अ४ व १ इ॒मां व मित्रावरुणा सुत्रुक्तिमिषं न कृ॑ण्वे असु॑रा॒ नवी॑यः । इ॒नो वा॑म॒न्यः प॑द॒र्वीरद॑व्ध॒ो जने॑ च मि॒त्रो य॑तति ब्रुषा॒णः ॥ २ ॥ इ॒माम् । वाम् । मित्रावरुणा । सु॒ऽयुक्तिम् । इष॑म् । न । कृ॒ण्वे॒ । असु॒रा । नदी॑य । इन । वा॒म् । अ॒न्य । प॒द॒वी । अद॑ब्ध | जन॑म् | च॒ | मि॒त्र | यतति | ब्रुवाण ॥ २ ॥ वेडट० इमाम् वाम् हे मिजास्तुविम् वन्नम् इय करोमि है बलिनी नवतराम्" । ईश्वर साना ज्ञाता बरण अहिंसिव 'मिन घ' जनम् यातयति कार्येषु" व्यापारयति स्तूयमान ( तु ऋऋ ३,५९, १ ) ॥ २ ॥ आ वात॑स्य॒ भ्रज॑तो रन्त ह॒त्या अपयन्त धे॒नवो॒ न सूदा॑ । म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद् वृष॒भः सस्मि॒न्नूध॑न् ॥ ३ ॥ आ । वात॑स्य । धज॑त । र॒न्ते॒ । उ॒त्या | अपयन्त । धे॒नव॑ 1 न | सूदा॑ । स॒ह । दि॒व । सद॑ने । जाय॑मान॒ । अचि॑िक्रदत् । वृष॒भः । समि॑न् । ऊध॑न् ॥ ३ ॥ 1 . बेङ्कट० आ रमन्ते बायो गच्छत ४ इल्ला गमनानि, चायोबिंबिधा गतय इतस्तत प्रादुर्भवन्ति । सूदा 'सूद' ( निथ ३,१३ ) इति कूपनाम | मद्दत दिवसदने अन्तरि जायमान कन्दोत्॥ पम्य सर्वस्मिन् पनि। यस उदक निर्गच्छति दूयो" मेयसद्ध ॥ ३ ॥ वि॒रा य ए॒ता युनज॒द्धरी॑ त॒ इन्द्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू । प्र यो म॒न्यं॑ रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मण॑ बवृत्याम् ॥ ४ ॥ गि॒रा । ग । ए॒ता । यु॒नज॑त् । इरी इति॑ ॥ ॥ इन्द्र॑ प्रि॒या सर॒या॑ र॒ ३ धायू इति॑ । प्र । य । म॒न्युम् । रिरि॑क्षत । मि॒नाति॑ । आ । सु॒ऽकतु॑म् | अर्यमण॑म् । वृ॒कृ॒त्यम् ॥ ४॥ 1 १. बर्मि* भूको मूको ५ "तासि मूको नैवतरम् नेवतारम् लभ. त्रिपुल एभ भूको २ थोत्य मूको स्तोत्र प्रस्ताव ६ पतित वि, मसित ५ प्रतीत ल हम ३३ ४. सविसनहन को ● नै(ने म.)वतराग वि ८ पास मूको ९०९ मित्रस्य मूको, मिश्र बार प्रस्ताव 23 तमूको १२, न वि १३ व्यवन्दि मुफो रात्र १४, दूत