पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४५६ ऋग्वेदे सभाष्ये [ अ ९, अ ५, ब १३. वेङ्कट० क्षिप्रं मम थाह्नागम् आ शृणुतम् हे युवानी। प्राभुतम्' मार्गम् अनयुक्तम् अधिनौ!। धत्तम्, रत्नानि, वयसा जरयतम् च स्तोतॄन् ॥ १० ॥ 'इति पञ्चमाटके पचमाध्याये त्रयोदशो वर्ग: # [६८ ] 'वसिष्ठो मैत्रायणिॠषिः । अश्विनी देवता | विराट् छन्दः मष्टमीनो आ जु॑आ यातमश्विना॒ा स्वश्वा॒ गिरौ दस्रा जुजुपाणा युवाकोः । ह॒व्यानि॑ च॒ प्रति॑भृता वी॒ीतं न॑ः ॥ १ ॥ आ। । य॒ात॒म् । अ॒श्विना॒ । सु॒ऽअवा॑ । गिरः | द॒खा | जुजुषाणा । युवाकौ । ह॒व्याने॑ । च । प्रति॑िऽमृता । वी॒तम् । नः ॥ १ ॥ बेङ्कट आयातम् हे शोभनौ !! शोभनाश्री स्तुती: दर्शनीयौ ! सेवनानी थुष्काम | हव्यानि च प्रतिसम्मृतानि खादतम् न ॥ १ ॥ प्र वा॒मन्यो॑सि॒ मद्या॑न्यर॒थुररै गन्तं ह॒विषो॑ वी॒तये॑ मे । ति॒रो अ॒यो॑ हव॑नानि॒ श्रुतं न॑ः ॥ २ ॥ न । वा॒म् । अ॒न्वा॑सि । मया॑नि । अ॒स्थुः । अर॑म् | गृ॒न्त॒म् | ह॒विषि॑ः । वी॒तये॑ । मे॑ । ति॒रः । अ॒र्य. । हव॑नानि । श्रुतम् । नृः॥ २॥ चेङ्कट० प्रस्थितानि युवयोः मदकराणि खन्नानि हविर्धानात् । पर्याप्सम् गच्छतम् मस हृविषः मानाय | तिरस्कृत्य शत्रून् हुवनानि श्रुतम् अस्माकम् ॥ २ ॥ प्रस्थो मनौजवा इयर्ति ति॒िरो रजौस्यश्विना श॒तोति॑ः । अ॒स्मभ्ये॑ सूर्याच इयानः || ३॥ 1 न । वा॒भ् । रथैः । मन॑ःऽजवाः । इ॒य॒ति॑ । ति॒रः । रजा॑सि । अ॒श्विना । शतडकैतिः । अ॒स्मभ्य॑म् । सु॒र्या॑व॒सु॒ इति॑ । इयानः ॥ ३ ॥ वेङ्कट० प्र यति वा मनोवैग स्थः तिरस्कुद् लोकानू अधितो! शवरक्षणः दस्तद हे सूर्याचा घासपिठारी! गछन् ॥ ३ ॥ अप॑ ह॒ यद् यो॑ देव॒या उ॒ अति॑रु॒र्ध्वो विव॑क्ति सोप॒सद् यु॒वम्या॑म् । आ वल्गू चित्र बतीत ह॒च्पैः ॥ ४ ॥ १. युपातीयुसी लभ. २ जुन भि ३. ऊसत् मूको ५, ४०४ नारिव