पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्स् १०४, म ९ ] सप्तमं मण्डलम् बेट० यः माँ पन त्यकानृतेन मनसा चरन्तम् ऋशुभिः वदति अनृतैः वचोभिः, उदकानीय आकाशवता पात्रेण सगृहीतानि यहा काशिमुष्टिः, असन् भवतु असत्यस्य इन्द्र | वक्ता प्यो मा मोघं यातुधानेत्याह' (ऋ ७, १०४, १५ ) इति वक्ष्यति ॥ ८ ॥ ये पा॑कशंसं वि॒हर॑न्त॒ एव॒र्ये वा॑ भ॒द्रं दुपय॑न्ति स्व॒धाभि॑ । अह॑ये वा तान् प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु निर्ऋतेरु॒पस्थे॑ ॥ ९ ॥ । पा॒ाक॒ऽव॒सम् । वि॒ऽहर॑न्ते । एवैः । ये ! वा॒ा | भ॒द्रम् ॥ दु॒षय॑न्ति । स्व॒धाभि॑ । अह॑ये | वा | तान् | इ॒ऽददा॑तु॒ । सोम॑ः | आ | वा | द॒धातु | निःऽर्ऋतेः । उ॒ष॒ऽस्थे॑ ॥ ९ ॥ वेङ्कट० ये पकानां वचसां शंसितारम् विविधं इरन्ति गमनैः, ये वा भद्रम्, माम् दूषयन्ति स, तान, सर्वाय या परिददातु सोम., आ दधातु वा निरृतेः उपस्थे ॥ ९ ॥ यो नो र दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो ग यस्त॒नूना॑म् । रि॑षुः स्ते॒नः स्तैय॒कृद् द॒नमे॑तु॒ नि पप त॒न्वा॒ तना॑ च ॥ १० ॥ यः । नः॒ः । रस॑म् । दिप्स॑ति । पि॒त्यः । अ॒ग्ने॒ । यः । अश्मा॑नाम् यः । गवा॑म् । यः । त॒नूना॑म्। रिपुः | स्ते॒नः । स्य॒ऽकृत् | दुधम् । एतु । नि सः । होय॒ताम् । त॒न्वा॑ । तवा॑ | च॒ ॥१०॥ बेङ्कट० यः अस्माकम् भन्नस्य रसम् विमासयति अमे यः घाइवादीनाम् रिपुः स्तेनः "स्य कर्ता भवति सः दम् एतु दवं प्राप्नोतु' भल्यो भवतु | निीयताम् च सः भारमना पुत्रेण च यद्वा पुत्रेण धनेन चेति ॥ १० ॥ इति पञ्चमा समाध्याये पष्ठो वर्गः ॥ प्रति प॒रः सो अ॑स्तु॒ त॒न्वा॒ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वा॑ः । शुष्यतु यशो॑ अस्य देवा यो नो दिवा दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥ ११ ॥ प॒रः । सः । अ॒स्तु॒ । त॒न्वा॑ । तमा॑ । च॒ । नि॒धः । पृथि॒वीः । अ॒धः । अ॒स्तु । त्रिश्वा॑ । प्रति॑ । शु॒ष्यतु । यश॑ः । अ॒स्य॒ | दे॒वाः । यः । नः॒ः 1 दिवा॑ | दिप्ठ॑ति ॥ यः । च॒ । नक्क॑म् ॥११॥ चेकूट० पररुताद् भवतु सु. जात्मना पुत्रेण च । तथा तिषः च पृथिवः सर्वाः अधस्तात् यातु प्रति झुप्यतु व अस्य यशः कीर्ति: असं था हे देवाः ! | यः नः इति स्पष्टम् ॥ 11 ॥ सुविज्ञानं चिकितुषे जना॑य॒ सचास॑च्च॒ वच॑स पस्पृ॒घाते । तयोर्यत् स॒त्यं य॑त॒रदृशी॑प॒स्वदत् सोमो॑ऽवति॒ इन्स्पास॑त् ॥ १२ ॥ लभ. 2 कहानक खम; उनकवि भ. २. सर्व ५. माहित] गूको. माहिरा मूको मान्द