पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४३ सु१९ म ७ ] अम स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ः स्पाम॑ य॒नो सहस ऊर्जा पते | सु॒वीर॒स्त्वम॑स्य॒युः ॥ ७ ॥ सु॒ऽअ॒ग्मय॑ ॥ घृ॒ । अ॒ग्निऽभि॑ । स्याम॑। सु॒॒तो॒ इति॑ स॒हस॒ । ऊर्जाम् । पते॒ । सु॒ऽजीर॑ ॥ त्वम्। अ॒स्म॒ऽयु ॥ बेङ्कट राम गाईपरयादिभि शनिभि स्वग्नय वयम् स्याम सहरा सूनो अन्नाना 'पते 1 एकवचनेऽपि य इति दृष्टम् । भुवीर त्वम् अस्मस्कामः रूपा ॥ ७ ॥ प्र॒शंस॑मानो अति॑िथि॒र्न मि॒जियोऽग्नी रो न वैद्य॑ः । त्वे क्षेमा॑सो॒ो अपि॑ सन्ति स॒ाधव॒स्त्वं राजा॑ रयी॒णाम् ॥ ८॥ प्र॒ऽशस॑मान् । अति॑थि । न । मिजिये । अ॒भि 1 रथे॑ । न । वैच॑ । स्तु॒ इति॑ । क्षेमा॑स॒ । अपि॑ ॥ स॒न्ति॒ । सु॒ाध | लम् | राजा॑ । रयी॒णाम् ॥ ८ ॥ पेङ्कट मशस्यमान अग्नि अतिथि इव मित्राण रक्षको भवति, तथा च रथ व भवति धनहित (तु. ऋऋ८,८४, १ )। त्वपि क्षेमाः अपि भवन्ति कल्याणा, अने। त्वम् राना भवसि धनानाम् ॥ ८ ॥ सो अ॒द्धा द॒ाश्व॑ध्व॒रोऽग्ने॒ मते॑ः सुभग॒ स प्र॒शंस्य॑ः । स धी॒भिर॑स्तु॒ समि॑ता ॥९॥ । अ॒स्तु । सनिंता ॥ स । अ॒द्धा । श॒ऽअ॑र । अग्ने॑ । म | सु॒ऽभु | | प्र॒ऽस्यै । स । धी॒भि । वेट० स० सत्यम् सयज्ञ आग्ने मरमे सुधन स एव प्रशंसनीय र कर्मभि अतु संम्भक्त | उत्तरन सम्बन्ध ॥ ९ ॥ यस्य॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि स॒पः स सधते । सो अवे॑द्धः समि॑ता॒ स पि॑प॒न्युभः स यूरैः सनिता कृतम् ॥ १० ॥ पस्य॑ । त्वम् । ऊ॒र्ध्व । अ॒न्व॒राय॑ तिष्ठ॑सि । अ॒यत्वर । स । साधते । 1 स । अपै॑ऽभि । सन॑तः । स । नि॒यु | स । सूरै | सर्नता | कृतम् ॥ १० ॥ 1 वेङ्कट यस्य त्वम् उर्ध्व यज्ञाय तिष्ठसि निवशङ्कर साधयति सबै युद्धारणम् एव स्वोतुभि एवम् शुरै इति पष्ठाष्टके प्रथमाध्याये त्रिंशो वर्ग | यस्य॒ाग्निर्व॑पु॑गृ॒हे स्तोमं॑ च॒ो दर्धीत वि॒िश्ववर्यः | ह॒व्या वा॒ा वेवि॑प॒द् विप॑ः ॥ ११ ॥ यस्य॑ 1 अ॒ग्निं । चपु॑ । गृहे॒ । स्तोमे॑ग् । चने॑ । दधीत | विश्वऽर्य । ह॒व्या | था 1 वेवि॑षत् ॥ विषि॑ ॥११॥ ३ अग्न्मूको ४ न १-१, पतये ए° मूको २ नास्त्रि ७५ नारित मुको