पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८० ऋग्वेदे सभाग्ये [ अ६, अई, व २०. चेङ्कट० ऋक्ष रेचनाद् हिंसनाद्वय य इन्द्रो रक्षसो जाताद् उपहवाइ मुझवि स० घा 'विपरीतात् आर्थात् सप्तसु' सिधुपु तस्कूले वर्तमानाना स्तोरागाम् । अथ प्रत्यक्ष सत्व हे बहुधन | उपक्षपयितु भसुरस्य आयुधम् नगयेति ॥ २७ ॥ यथा॑ वरो सु॒षाम्णे॑ स॒निम्य॒ आव॑हो र॒यिम् । व्य॑श्वेभ्यः सुभगे वाजिनीनति ॥ २८ ॥ यया॑ । ब॒रो इति॑ । सु॒ऽसाम्ने॑ । सन || अवै । [यिम् । विऽअ॑श्वम्य । सु॒ऽअ॒गे । वाजिनी॑ति॒ ॥ २८ ॥ 1 चेंडट० 'तृवोऽन्त्य सौपाम्णस्य रोदनरवति' ( श्राअ ८८२४ ) यथा सुवाणे राजनि( १ ) ₁ पुरा मिक्षमाणेभ्य भाहृत्य आ अपह रयिम् एपमिदानीमावई व्यश्वेभ्य सुभगे। यानीवति ।। यरो | इश्यत्र वक्तव्यमुक्त मिति | शौनक " "यथा बरो गुषाम्' इत्युत्तमस्त्वीपसस्तृच " ( बुदे ६६३ ) इति ॥ २८ ॥ आ नि॒ार्य॑स्य॒ दक्षि॑णा॒ व्य॑श्व एतु॒ स॒ोमिनः॑ः । स्थूरं॑ च॒ राधेः स॒तर॑त् स॒हस्र॑त् ॥२९॥ आ । नि॒र्य॑स्य॑ । दक्षि॑णा॒ा । नि॒ऽअ॑श्ान् । ए॒तु॒ । सो॒मिन॑ । स्थ॒रम् । च॒ । राध॑ । श॒तये॑त् । स॒हस्रेऽत् ॥ २९ ॥ ० आगच्छतु हितस्य सौपारणस्य च दक्षिणा व्यश्वान् यजमानस्य, स्थूलम् च वात शतसहस्रसङ्ख्याकम् ॥ २९ ॥ - यत् यो पृच्छाददी॑जानः कु॑ह॒या कु॑हयाकृते । यत् । ए॒पो अप॑तो व॒लोगो॑म॒मप॑ तिष्ठति ॥ ३० ॥ । पृच्छात् । ईज्ञान । कुहया | कढयाऽकृते । ए॒ष । अप॑ऽचित 1 वळ । गोइमतीम् | अ | तिष्ठ॒ति ॥ ३० ॥ वेङ्कट० यदि दवा कश्मित पृच्छति नन छसि हे कुट्याकृते | कसा इति जिज्ञासको या पुरस्कु चंन्ति भिक्षणप्रवृत्ता सा तथा सम्बोधिता उपा। तदानीम् अयम् विवृतद्वारो वारक शत्रूणा बत्तिा वा मिक्षूणाम् गोमतीम् नहीं अति तिष्ठति कथयसीति ॥ ३० ॥ "इति षष्टाष्टक द्वितीयाध्याय त्रिंशो वर्ग ॥ [२५] विश्वमनः वैश्व अधिमिजावदेवता, दशम्यादितिसृणा विश्वे दुजा | कू बन्द, योर्वशी । ता या विश्व॑स्य गोपा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ऋ॒तावा॑नायजसे पूतद॑क्षसा ॥ १ ॥ सह बिना सम° स २ बजे मूको ४ तु ऋ (८,२३,२८, २६, २) माध्यम से विपुरी व ५ पुच्छ कश्चित् अ ७७ नारित मूको ३. 'नीवामद मुका. ६ इयम् दि.