पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६४ ऋग्वेद सभाप्ये स म॒न्यं॑ मर्प॑ना॒मद॑व्यो नि चिकीपते । पुरा नथिंकपते ॥ ६ ॥ स· । म॒न्युम् । मयो॑नाम् । अद॑व्धः । नि । वि॒पते॒ | पु॒रा । नि॒दः । चिषते ॥ ६ ॥ वेङ्कट० स: गोधम् मर्त्यानाम् स्वयम् सितानि चिको निक्रोति प्रागेद निन्दामा | यावदेव एनम् अभिभवति, मागेव ततः ॥ ६ ॥ [ अ ६७ अ५, ये ३२. ऋ॒त्व॒ इत् पूर्णमु॒दरे॑ तु॒रस्या॑स्त विध॒तः । वृ॒त्र॒नः सो॑म॒पाने॑ ।। ७ ।। ये॑ । इत् । पूर्णम् | उ॒दर॑म् | तुरस्यै ॥ अ॒स्ति । वि॒धतः । वृ॒न॒नः । सो॑म॒ऽपाने॑ः ॥ ७ ॥ वेट० कर्मणा एव पूर्णम्' उदरम् भवति शिवस्य पुत्रप्नः सोमपायनः | यएनं परिचरति सस्य कर्मणा इति ॥ ७ ॥ त्वे बसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा | सु॒दात्वप॑रिहृता ॥ ८ ॥ ये इति॑ । वसू॑नि | समता ! विश्वा॑ | च॒ | सोम॒ | सौम॑गा | सु॒ऽदातु॑ | अपेरिऽद्धृता ॥ ८॥ वे त्वयि धनानि सङ्गतानि विश्वानि च सोग ! सौभाग्यानि शोमनाविध दानानि त्रुटिन इवि इन्द्रेण पीयमानम् सोममाङ्केति ॥ ८ ॥ त्यामच॑व॒यु॒र्मम॒ कामो॑ ग॒व्यु हि॑र॒ण्य॒युः । त्वाम॑श्व॒युरेप॑ते ॥ ९ ॥ स्लाम । इत् । य॒न॒ऽयु॰ । सम॑ १ का | यु | हिरण्य॒ऽयु | लाम् । अव॒ऽयुः। आ| ईपते ॥९॥ घेङ्कट त्वाम् एव यवम् इच्छन् था इच्छति मन षामः गन्यु हिरण्ययु. म. लाम् एव अवयुः इति ॥ ९ ॥ तवेदि॑न्द्रामा हस्ते॒ दात्रै च॒ना द॑दे | दि॒नस्य॑ वा मधव॒त्स॑मृ॒तस्य वा पूधिं यव॑स्य काशिना॑ ॥ १० ॥ । 1 तप॑ । इत् । इ॒न्द्रो॑ । अ॒हम् । अ॒रा । हस्ते॑ | दात्र॑म् | च॒न । आ । ददे । दि॒नस्य॑ । वा॒ा । म॒घऽव॒न्॑ । स॒गऽमृ॑त॒स्प | वा॒ | पू॒र्ध | यव॑स्य । क॒शिना॑ ॥ १० ॥ घेङ्कट० तव एव इन्द्र 1 महाशसनेन अपम् इन्द्रः मम यवम् दास्यति इति बुद्धया भिक्षणे अवृत्त अहम् हस्तेन लवनाथ दानम् भा ददे । तत्र दात्रेण बनेन लूनस्य वा मघवन् ! अपि वा प्रागेव यवमति सम्भृतस्य वा यवस्य पूरय मुविना इति ॥ १ ॥ 1 " इति पदाष्टके पञ्चमाध्यायेद्वात्रिंशो बर्गः ॥ १. सं मूको. २ कीर्षित भूको. ६ य मूको ७७. नारित मूको ३ पूर्वम् मूको. ४. उदकन भूको, ५ "मम है" भूको